Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
१३८
सोडलविरचिता शरीरमावहन्ती त्रपया सस्मितमवनम्य वदनकमलमहो मुश्चत मामिति शनैरतिमृदुमधुरमालपन्ती करतलाकर्षणप्रयासमकरोत् । राजाऽपि सहर्षमीषद्विहस्य बहुरसोपलालितेन मनसा सनर्मसन्दर्भमब्रवीत् ।
मुधैव तन्वङ्गि सरोजसुन्दरं ___ (कर) किमाकर्षसि कोमलोदरम् । स्फुटाक्षरं चन्द्रमुखि त्वमुच्यसे
चिरेण लब्धाऽद्य कथं विमुच्यसे ॥ अनन्तरमब्जिनीपलाशपुटभरितमुदकमादाय सवेगमायान्ती तारावली विलोक्य दूरादेव राजानमानन्दनिर्भरेण चेतसा तत्तथा तदीयं सङ्गममभिनन्दन्ती साधु साधु सम्पन्नम् । अहो कुतः, कुतोऽत्र, कथमत्र, किमत्र, समस्तजगदाजीवनैकहेतुरेकाकी देवः, इति सविस्मयोत्सेकमापृच्छय मनाक् तेनैव पयसा तयोरवतारणकमङ्गलमकरोत् । राजाऽपि विश्वभूतेः शिष्यागमनक्षणाप्रभृत्यखिलं स्वीयमनुभूतविषयं व्यतिकरमावेदयाञ्चक्रे॥
तदनु तुरगभावभ्रंशमूर्छापहार
प्रवणपरमशक्तिख्यापनापूर्वकं तम् । मणिमखिलमयूखोल्लेखलिप्तान्तरिक्षं । व्यतरदमृतधारास्राविसारस्वतश्रीः ॥ इति कविश्रीसोडलविनिर्मितायामुदयसुन्दरीकथायामुभयमेलको नाम सारस्वतश्रीपदाह्वः
सप्तम उच्छासकः ॥
अष्टम उच्छासकः॥ अथैवमवसरे सपदि निपतदुच्चण्डहादिनीतडत्कारमोदरम् , दुर्दशा(?) सुरसमरसंरम्भकुपितकात्यायनीकठोरहुङ्कारदारुणम् , अक्षवधप्रधावितपवननन्दनोत्कलितकिलिकिलारावभासुरम्, अरिवर्गनिग्रहातिविषमभीमनिर्मुक्तघनसिंहनादमेदुरम् , अशेषतः प्रतिशब्दिताद्रिकन्दरसरोवरम्, आकुलीकृत. सकलजलसत्वम्, उत्रासितवनशकुन्तम् , आविभ्रता चूत्कार(हुंकार?)पटलेन स्फोटयन्निव हेमाण्डमण्डलम् , उदश्चितया चपेटया पाटयन्निव नभस्तलम् , वेल्लता लाङ्गलवलयेन रुन्धन्निव दिङ्मुखानि, रोषानलज्ज्वलितया दृशा दहन्निव

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180