Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 156
________________ १४५ उदयसुन्दरीकथा | वर्त्तनि त्रैलोक्येsपि विख्यातनामनि प्रतिष्ठाने सन्तोषसुस्थितां मामधिवसन्तीम्, तारावली तु प्रतिष्ठानगतानां यद्यालोचयतामस्माकं प्रतिभास्यत्यस्याश्च वा चित्ते भविष्यति तदा नूनमसावप्येष्यतीत्यादि सदृशं सन्देशमुक्त्वा तमतिमहता प्रश्रयेण विससर्ज । सोऽपि स्वबन्धुभावोचितमुदयसुन्दरीमापृच्छय शिक्षयित्वा च सततनिकटावस्थितित्वेन तारावलीं प्रणम्य गुरुणानुरागेण राजानमालप्य च विमानीभूतमेव मायाबल मेक हेलयैव पवनभावमापद्य गतवान्। अथातिमुदितो महीपतिरानन्दमधुरया गिरा सस्थाननिर्देशमादावुदयसुन्दरीं ततस्तारावलीमारोप्य मध्ये च तयोः स्वयं तत्खलु मायाबलेन स्वदेहकल्पितं दिव्ययानमधिरूढवान् । झगित्युत्पत्त्य निर्गतेन च वहन्नन्तरिक्षवर्त्मनि तेन माया विमानेन कियतोऽपि कालकलाविभागस्यान्तरे स्वं पुरं प्रतिठानमाससाद | बहिरेव नगरस्य सप्रमोदमुत्तीर्य ततो विमानादेकत्र परिसरश्रियो विपुलनीलातपत्रस्येव घनच्छायावतस्तले नन्दिवृक्षस्य सार्द्धमुदयसुन्दर्या पुरोगतया च तारावल्या निषसाद । अथ झगित्येव तत्खलु रूपं वैमानमपहाय दिव्येन वपुषा कृताञ्जलिरग्रतो भूत्वा जगाद मायाबलः - स्वामिन्! इत इतो निवेश्यतां दृष्टि: " अहो यः किल तदाऽनुपृष्ठप्रधावितस्तस्य लवङ्गमहाद्भुतस्य कुत्रचिद्गोचरे मानवजनस्य गतवान्, यदर्थं च नितान्तमुत्ताम्यता चित्तेन सुचिरमियन्तं कालमास्थितस्तदेव कुतोऽपि लब्धमादाय दिव्यं युवतिरत्नमागतो नरेन्द्रशौण्डीरः" इति प्रवादमुखरः समून धावन्नयमयमायाति ते पश्य परिजनस्तन्मामित एवं विसृज क्षितिपालपुङ्गव ! त्वरितमपृच्छन्नेवाहमागतः कियत्कालो वर्त्तते न जाने मयि कीदृशं मनस्स्वामिनो विभीषणस्येति । सादरं निशम्य भूमीश्वरो नन्विह तव स्वायत्ताशेषवाञ्छितविभूतेः किमातिथ्यमाचरामि तथापि यदा कदाचिद्यद्धनार्थी भवान् तन्मे शरीरमपि तवाधीनमेतदित्यभिधाय महता प्रश्रयेण तं विससर्ज रजनीचरम् । अत्रान्तरे च क्षणादेव सर्वतोदिक्कमुद्भूतर भसमानन्दनिर्भराः प्रचनविस्मयाविष्टदृष्टयो मन्त्रिणः, प्रणयपरिणडवृत्तयो भूमिपालाः, विविधवंशप्रसूतयः क्षत्रियकुमाराः, सकलभुवनोपगीतकीर्त्तयः सामन्ताः, कृपाणकुन्ताङ्कुरितभुजवल्लयः प्रवीराः, प्रभूतरीतयः सेवकाः, वर्द्धापनकपाणयश्च पौरपुरुषाः, इत्याद्यनेकधा प्रकीर्णो भूयसा प्रसरेण समागतो लोकः । तेन चावृतः समन्तादस्तो कगज चटान्धकारितप्रान्त स्तरल तुरगसेनातरङ्गितोर्वीतलो धवलविपुलातपत्रपिहिताम्बरः संभा ( नभो ? ) रसाराविभिर्वाद्यमानैरनेकजातिभिः १९-२० उदयसु ०

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180