Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
१४४
मया मिलिताभिवाञ्छितवधूसखो निजप्रभुरावेदितश्च दम्भोलिः । अनेन च ( कथितं ) यथोचितवरावाप्तिनिर्वृतस्वान्तेयमात्मनः स्वामिपुत्री, सिद्धमीहितं, फलितो मनोरथ: ( इति ) । किमुच्यते ?
सोडविरचिता
स्वामिन्नेवमसीमसंभृतलसल्लावण्यवत्याऽनया । प्रेयस्या सहितेऽद्य ह्यद्यमहसि द्रागेव दृष्टे त्वयि ॥ देवश्चन्द्रविभूषणोऽद्रिसुतया शच्या च सङ्कन्दनः । साक्षात्सोऽपि हरिः श्रिया परिगतः क्षोणीश ! दृष्टो मया ॥
अथवा
-
हृद्भूमीभवने प्रविश्य जगतः कामेन रत्या च यो । द्वाभ्यामप्युपजीवितश्चिरतरं शृङ्गारनामा रसः ॥ सिद्धं तेन तदेतदुज्झितजरद्रूपं नवीभूय च ।
प्रोद्भूतं युवयोर्द्वयं प्रचयिनी तेनेयमेवं द्युतिः ॥
किन्त्वदानीं देवोऽप्यावयोरपनयतु कौतुकं कथयतु निजं देव्याइव विषमं प्रदेशमीदृशं प्रत्यागमनदुर्घटं वृत्तान्तम् अत्र च किमेवमद्यापि स्थीयमानमास्यत इति सप्रेमातङ्कमापृष्टो राजा तयोर्यथावृत्तमखिलं ( न्यवेदयत् ) निवेद्य निर्गमोपाय पण्डितश्च मायाभिस्तत्खलु निर्गमानुरूपमुपदिश्यतां किमपि, प्रकारं वा कमप्यासूत्रय, येन वयमनेन साई प्रियपरिग्रहेण युगपदासादयामो निजं राजधानीनगरमित्येवमादिष्टे महीभुजा झगित्यदृश्यभावमापन्नवान्मायाबलः ।
पुरो भूतं च परमसङ्कटाभोगभव्यमुद्भासि भास्वर पताकमस्तोकमणिकिङ्किणीचक्रवालमालितमसम हेम निर्माणरम्यं विमानम् । उत्थिता च निराश्रया वियउत्तले भारती । भो भोः ! क्ष्मापालपुङ्गव ! स खलु मायाबलोहमेवं त्वदग्रे मायया नभश्वरं प्रतिष्ठानपुरगामि च संवृत्तो विमानमेतत्, आरुह्य चात्र सममेव सानु - नायिका नायिकेयमिच्छासंपन्नमनोरथश्च देवः प्रयातु प्रापयिष्यामि क्षणादेव तत्खल्वधिष्ठान सुखसुन्दरमभीष्टतरं नगरमित्यमृतवृष्टिमिवादृष्टमूर्त्तिना मायाबलेन प्रणीतामाह्लादिनीं वाचमाकर्ण्य सोत्साहमुर्वीपतिरुपायोत्पत्ति सुस्थितेन स्थिरीभूतेन चेतसा कृतकृत्यइव दम्भोलिविसर्जनाय मुखमुदयसुन्दर्या व्यलोकयत् ।
सापि चात्मनो हृदयस्य संवादिनमभिप्रायं प्रेयसो विबुध्य लब्धहृद्या च तारावल्या निर्वर्त्तिताशेषकुलगृहारोग्यवार्त्ता प्रश्नपरिपाटिरुवाच दम्भोलिम् । अहो भ्रातः ! अधुना कृतं विलम्बेन त्वरितमित एव सिद्धाभिवाञ्छितो भवान्, व्रजन्वर्द्धापयतु भुजङ्गकुलाभरणशेखरस्य मत्पितुः कथयतु च पुरा मर्त्यलोक

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180