Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 151
________________ १४० सोडलविरचिता त्तिलक्षणख्यातयोर्डरेखयेव कराग्रमिलितयाऽलङ्कतो मृगीदृशा भो मलयवाहन! व्रज स्वीयमावासनगरं प्रतिष्ठानं तवैव कृते विधिना निर्मितेयमानीताऽत्र परिपालिता च मयेति प्रोक्तो महीपतिः सविस्मयमानन्दमधुरेण वचसा तं प्रत्यवोचत् । अहो विवेकिन् ! कथय को भवान् ? कथमिदमेव दिव्याकृतिरभव्यं वनचरत्वमापन्नोऽसि ? किमर्थं वेत्थमस्यां मृगीशि निकामदुष्करमिमं परिपालनक्लेशमनुभूतवानसि ? किमित्यसावपीदृशं वनवासदुःखमासादिता? कथंचन मत्करप्रहरादिमां प्रकृतिमागतोऽसि ? कुतश्च मां नामनगरसंवित्तिपू. वैकं ज्ञातवानसि ? ज्ञातासि चेदन्यदापृच्छ्यसे कतमोऽयमेवमुदयमेदुरो गिरिः? किमभिधानमम्भोधिसोदरमिदं च हृद्यं सरोवरम् ? अस्य च माणिक्यभवनस्य किमन्वयं निर्माणमित्यादि पृष्टो नृपेण सोऽभ्यधात् । भोः क्षितिभृतां नाथ! कथयामि श्रूयतामस्तीह लोके विद्याधराणां सुमेरुवप्रोपकोणवर्तिनी कोशातकीति सुरलोकविश्रुता नगरी । तस्याः प्रभुस्ताराकिरीटो नाम विद्याधरोऽहम् । अहं चैकदा भुजगभवने भगवन्तमन्धकविपाटकं हाटकेश्वरमष्टमीचतुर्दश्योरवश्यदर्शनत्वेन द्रष्टुमष्टम्यां गतवान् । तत्र च तमिष्टफलकल्पपादपं देवमन्य दिवसोपहारप्रक्रियाक्रमेणैव सभूरिभावमभ्यर्च्य वासरमखिलं च तत्सेवयाऽतिवाह्य कृतकृत्य इव निशाऽवसरमासाद्य निर्गतो नागलोकात् । अनन्तरमेकत्र समुद्रस्यान्तरद्वीपके दूराद्विसर्पिणा विश. दचन्द्रिकालोकपरिकरेण स्पष्टीकृते सौधशिरसि हरितपत्रातपत्रमात्रावरणमा ण्डपेऽनल्पदलकिसलयकृतोरुसंस्तरे निद्रान्तीमिमामपश्यम् । दृष्ट्वा च दूरतोऽपि वदनमस्या वितय॑ चिन्तितवानस्मि । किमेतन्निर्मुद्रं नलिनमलिभिश्छन्नशिखरं किमिन्दोर्वा बिम्बं नवगवलनीलाङ्कसुभगम् । न नैतत्तन्वङ्गयाः कुरुलपटलाडंबरसखं मुखंसाधुः साधुर्विधिरयमहो यस्य घटना ॥ इति विनिश्चित्य झटित्यनेकसुरलोकनायिकोपभोगक्रीडाकृतार्थमपि त्रिभुवनाभिनन्द्यसुन्दरीसौन्दर्यगुणाकृष्टमिव निविष्टमस्यां मे मनो यदेतदनयाऽपहृतचेतनो विवेचितवानस्मि । यत्किल किमसौ कुमारी परिणीता वा, कुमारी स्वयमनुरागेणागता पितृजनेन वा वितीर्यमाणा गृह्यते, परिणीता च पराङ्गनेत्यगम्यैव धीमताम्, इयं तु शिशिरोपचारपरिचयादस्माद्विप्रयुक्तेव च प्रियत

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180