SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४० सोडलविरचिता त्तिलक्षणख्यातयोर्डरेखयेव कराग्रमिलितयाऽलङ्कतो मृगीदृशा भो मलयवाहन! व्रज स्वीयमावासनगरं प्रतिष्ठानं तवैव कृते विधिना निर्मितेयमानीताऽत्र परिपालिता च मयेति प्रोक्तो महीपतिः सविस्मयमानन्दमधुरेण वचसा तं प्रत्यवोचत् । अहो विवेकिन् ! कथय को भवान् ? कथमिदमेव दिव्याकृतिरभव्यं वनचरत्वमापन्नोऽसि ? किमर्थं वेत्थमस्यां मृगीशि निकामदुष्करमिमं परिपालनक्लेशमनुभूतवानसि ? किमित्यसावपीदृशं वनवासदुःखमासादिता? कथंचन मत्करप्रहरादिमां प्रकृतिमागतोऽसि ? कुतश्च मां नामनगरसंवित्तिपू. वैकं ज्ञातवानसि ? ज्ञातासि चेदन्यदापृच्छ्यसे कतमोऽयमेवमुदयमेदुरो गिरिः? किमभिधानमम्भोधिसोदरमिदं च हृद्यं सरोवरम् ? अस्य च माणिक्यभवनस्य किमन्वयं निर्माणमित्यादि पृष्टो नृपेण सोऽभ्यधात् । भोः क्षितिभृतां नाथ! कथयामि श्रूयतामस्तीह लोके विद्याधराणां सुमेरुवप्रोपकोणवर्तिनी कोशातकीति सुरलोकविश्रुता नगरी । तस्याः प्रभुस्ताराकिरीटो नाम विद्याधरोऽहम् । अहं चैकदा भुजगभवने भगवन्तमन्धकविपाटकं हाटकेश्वरमष्टमीचतुर्दश्योरवश्यदर्शनत्वेन द्रष्टुमष्टम्यां गतवान् । तत्र च तमिष्टफलकल्पपादपं देवमन्य दिवसोपहारप्रक्रियाक्रमेणैव सभूरिभावमभ्यर्च्य वासरमखिलं च तत्सेवयाऽतिवाह्य कृतकृत्य इव निशाऽवसरमासाद्य निर्गतो नागलोकात् । अनन्तरमेकत्र समुद्रस्यान्तरद्वीपके दूराद्विसर्पिणा विश. दचन्द्रिकालोकपरिकरेण स्पष्टीकृते सौधशिरसि हरितपत्रातपत्रमात्रावरणमा ण्डपेऽनल्पदलकिसलयकृतोरुसंस्तरे निद्रान्तीमिमामपश्यम् । दृष्ट्वा च दूरतोऽपि वदनमस्या वितय॑ चिन्तितवानस्मि । किमेतन्निर्मुद्रं नलिनमलिभिश्छन्नशिखरं किमिन्दोर्वा बिम्बं नवगवलनीलाङ्कसुभगम् । न नैतत्तन्वङ्गयाः कुरुलपटलाडंबरसखं मुखंसाधुः साधुर्विधिरयमहो यस्य घटना ॥ इति विनिश्चित्य झटित्यनेकसुरलोकनायिकोपभोगक्रीडाकृतार्थमपि त्रिभुवनाभिनन्द्यसुन्दरीसौन्दर्यगुणाकृष्टमिव निविष्टमस्यां मे मनो यदेतदनयाऽपहृतचेतनो विवेचितवानस्मि । यत्किल किमसौ कुमारी परिणीता वा, कुमारी स्वयमनुरागेणागता पितृजनेन वा वितीर्यमाणा गृह्यते, परिणीता च पराङ्गनेत्यगम्यैव धीमताम्, इयं तु शिशिरोपचारपरिचयादस्माद्विप्रयुक्तेव च प्रियत
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy