Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
१३५
उदयसुन्दरीकथा ।
क्रियमभीष्टं दैवतमपूजयम् आगता च तथैव माणिक्यभवनगर्भमित्थमेतेन प्रगुणितैरनेकनवपाकशालिभिः फलैराहारमकार्षम् । निर्वर्तितदिवसकृत्यायाः सुखनिषण्णायाश्च तल्पतले मम स्वयमसौ कपिरविरतं द्वारि स्थितो रक्षामकरोत् । एवमन्यदाऽपि यदा तु कचित्फलादिकमाहर्त्तुमुपयाति तदा तामेव गिरिभित्तिमनन्यगम्यां पिधानं दत्वा मद्भवनमन्येषामलक्ष्यगोचरं विधाय प्रयाति । न चात्र दुरन्तवनगहरे पतिता दिङ्मोहबहुलिता क यामीति जानामि । नापि तस्य कपेः सकाशात्पदात्पदमपि गन्तुमन्यतः प्राप्नोमि । तेन च बलवता - ऽधिष्ठितमिदमरण्यमालोक्य सर्वेऽपि वनप्राणिनस्त्रासेन सुदूरमुज्झाञ्चक्रुः ॥ तेनैवं काननेऽस्मिन्ननिल रविकर स्पर्शमात्रोपसर्प
त्सम्पर्क पाल्यमाना विगुणदिनदशादुस्थितिं प्रे ( स ) यन्ती । पञ्चेषुप्लोषपीडामिह सरसि बिसाम्भोजसेवोपचारै
(रारब्धैर्मन्दयन्ती विधिललितमितोपीक्षमाणा वसामि ॥ कः पुनरसौ कपिः, केन वा निरूपितः, किहेतुकश्चायमीदृशोऽस्य मदङ्गपरिपालन क्लेशः, कथमहमिहागतेत्यादि न ज्ञातम् । अद्य पुनः स्नानक्षणे स चूडामणिरादाय यथैव मया समयातिक्रमसमुत्सुकया शिथिलग्रन्धिबन्धमुत्तरीयाञ्चले बद्धस्तथैव देवमभ्यर्च्य त्वरागमनव्यग्रतया विस्मृतस्ततो वसनाञ्चलान्निजाङ्गभारेण विच्युतग्रन्थिरपतत्र कुत्रापि । स्मृतश्चेदानीं तेन शून्यं सीमन्तकास्पदं गतेन कथञ्चन पाणिना । तमन्वेषयितुम दूरमित्यनुत्थापयन्त्येव कृपया तमनुगामिनमद्य केनापि दूरात्खेदितमिवायातमतिश्रमेण निद्रागतं वनौकसमेकाकिनी समुच्चलिताऽहमिह । त्वमपि प्रियसखि संक्षेपतः कथय तारावलि मद्रियोगकृतो वासरादारभ्य समस्तं वृत्तान्तमात्मनोऽपि जटावल्कल परिग्रहमश्वभावमिममिहागमनं च । स किं दृग्विषयमागतस्ते कुतश्चिदियता कालेन मम मदनार्त्तिहेतुर्युवा न वेति ससम्भ्रमं दृष्टा तारावली तत्सर्वमदर्शनक्षणात्प्रभृति निजं वृत्तान्तमारभत निवेदयितुम् ॥
I
सखि श्रूयताम् । उदयसुन्दरि तदा शयनादुत्थाय त्वामपश्यन्ती नितान्तविधुराऽहमेव त्वदम्बापुरस्सरस्य स्वामिनः शिखण्डतिलकस्य ज्ञापितवती । तेन चैवमन्वेषयितुमनुप्रेषिताः सर्वतोऽपि चराः । त्वद्वियोगदुःखिताचाहमप्येवं त्वदन्वेषणकृते निर्गता गता चैवमसृग्भुजो गोचरम् । एवं ततो रक्षिता तेन तव हृदयमदनेन । दृष्टश्चैवमसावालापितश्चैवं ज्ञातश्च नामान्वयनिवासनगरसंवेदनादेवमेव च तेन कुमारकेसरिवृत्तपूर्वकमुपदर्शितः स ते जीवितं

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180