Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 145
________________ सोडलविरचिता तेनैवारुणरत्नशारतरलेनेवान्विता काञ्चनी भूषाऽभूदभितस्त्रयेपि जगतान्नत्वे(मेषे?)ति मे निश्चयः॥ अहो यत्किञ्चन वैधेयता विधेः, अहो प्रभावः कर्मपरिणतीनाम्, अहो विचित्रता संसारस्य, येनेयमीदग्विधाप्याकृतिरिदं वनवासक्लेशमनुभवति । येनेयमित्थमरण्यमध्यास्ते । तारावली च तुरङ्गीरूपमनुप्राप्ता । तत्सर्वमुभयोरन्योन्यप्रश्नादनेनैव तरोः प्रकाण्डेनान्तरितः शृणोमि तावदिति विनिश्चित्य तथैव तस्थौ ॥ ___ उदयसुन्दरी चिरादचिन्त्यघटितसङ्गमप्रमोदोल्लोलतरलितां त्वरितमायातवती तारावलीमुद्भतरभसं प्रगाढमालिङ्गय विस्मयोत्सुकया च तया तथा वनावस्थानव्यतिकरमापृष्टा बहुविरहदुःखभारापसर्पणादाश्वसता हृदयेनैकतो भूत्वा छायावति दुमतले निषद्य स्वहृदयदुःखप्रकारमब्रवीत्-प्रियसखि न किश्चिन्जानामि तदा तस्मिन्सौधशिरसि तथाऽनङ्गाजनितार्तिजागरस्यान्तराले मूर्छया सुप्तेव सपदि विध्यातचेतना परमिह सरस्तटे विबुद्धमपूर्वेण चूडागतेन दिव्यमणिना विभूषितमनुगतश्चैकेन महादेहदारुणेन कपिना पश्याम्यात्मानम् । अनन्तरमुत्रासतरलेन चेतसा ननु काहमिह क तन्नवकमलनीदलास्तरणशीतलं सौधशिरो यत्र किल सुप्ताऽस्मि, कासौ तारावली या न दूरमासीच्छयिता, क च वयस्यजनो यः पालितनिजक्षणः त्वरितमुषरयेव मां परिवृणोति, क तौ पितरौ यो प्रातरुत्थिता पश्यामि, क तच्च कन्यान्तःपुरं यस्मिनभितोऽपि तानि प्रभातमङ्गलोपगीतगर्भितानि प्रवुद्धपरिजनारावाडम्बराणि श्रूयन्ते । हा हतास्मि दुरपसदेन विधिना, कीदृगिदमरण्यम्, अवनीधरश्च कोऽसौ, कतममेतत्तडागम्, कश्चायमासन्नवर्ती कपिरिति सप्रकम्पमशेषतो विलोकयन्ती जानामि मामाकलय्य स खलु मनुष्यशेमुषीकः प्लवङ्गमो झगित्युत्थाय तस्मादिहपरतो निबिडतरुलतास्तम्बडम्बरवता निकुञ्जेनान्तरितामिन्द्रनीलमयीं भुजबलेनाकृष्य भूभृतो भित्तिमपसारयामास । मध्ये च तत्रेदमन्तःप्रगुणितावस्थानतल्पं माणिक्यभवनमास्ते । तच मे निवासाय कल्पयनागत्य मां चरणसंवाहनादिभिरपभयां विधाय विहितसुग्वसूचकोपचारमिहोपवेशयाश्चक्रे ॥ अनन्तरमुच्चित्य तटोपवनादिटपतरुलतापुष्पाण्याकृष्य च सरोगर्भात्कमलकुवलयानि निक्षिप्य पृथुनि कदलीदले भूयश्वरणसंवाहनमकरोत् । तेनावबुडतदीयहृद्याऽहमुत्थायात्र सरसि कृत्वा लानं तेन कुसुमोपकरणेन यथा

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180