SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ सोडलविरचिता तेनैवारुणरत्नशारतरलेनेवान्विता काञ्चनी भूषाऽभूदभितस्त्रयेपि जगतान्नत्वे(मेषे?)ति मे निश्चयः॥ अहो यत्किञ्चन वैधेयता विधेः, अहो प्रभावः कर्मपरिणतीनाम्, अहो विचित्रता संसारस्य, येनेयमीदग्विधाप्याकृतिरिदं वनवासक्लेशमनुभवति । येनेयमित्थमरण्यमध्यास्ते । तारावली च तुरङ्गीरूपमनुप्राप्ता । तत्सर्वमुभयोरन्योन्यप्रश्नादनेनैव तरोः प्रकाण्डेनान्तरितः शृणोमि तावदिति विनिश्चित्य तथैव तस्थौ ॥ ___ उदयसुन्दरी चिरादचिन्त्यघटितसङ्गमप्रमोदोल्लोलतरलितां त्वरितमायातवती तारावलीमुद्भतरभसं प्रगाढमालिङ्गय विस्मयोत्सुकया च तया तथा वनावस्थानव्यतिकरमापृष्टा बहुविरहदुःखभारापसर्पणादाश्वसता हृदयेनैकतो भूत्वा छायावति दुमतले निषद्य स्वहृदयदुःखप्रकारमब्रवीत्-प्रियसखि न किश्चिन्जानामि तदा तस्मिन्सौधशिरसि तथाऽनङ्गाजनितार्तिजागरस्यान्तराले मूर्छया सुप्तेव सपदि विध्यातचेतना परमिह सरस्तटे विबुद्धमपूर्वेण चूडागतेन दिव्यमणिना विभूषितमनुगतश्चैकेन महादेहदारुणेन कपिना पश्याम्यात्मानम् । अनन्तरमुत्रासतरलेन चेतसा ननु काहमिह क तन्नवकमलनीदलास्तरणशीतलं सौधशिरो यत्र किल सुप्ताऽस्मि, कासौ तारावली या न दूरमासीच्छयिता, क च वयस्यजनो यः पालितनिजक्षणः त्वरितमुषरयेव मां परिवृणोति, क तौ पितरौ यो प्रातरुत्थिता पश्यामि, क तच्च कन्यान्तःपुरं यस्मिनभितोऽपि तानि प्रभातमङ्गलोपगीतगर्भितानि प्रवुद्धपरिजनारावाडम्बराणि श्रूयन्ते । हा हतास्मि दुरपसदेन विधिना, कीदृगिदमरण्यम्, अवनीधरश्च कोऽसौ, कतममेतत्तडागम्, कश्चायमासन्नवर्ती कपिरिति सप्रकम्पमशेषतो विलोकयन्ती जानामि मामाकलय्य स खलु मनुष्यशेमुषीकः प्लवङ्गमो झगित्युत्थाय तस्मादिहपरतो निबिडतरुलतास्तम्बडम्बरवता निकुञ्जेनान्तरितामिन्द्रनीलमयीं भुजबलेनाकृष्य भूभृतो भित्तिमपसारयामास । मध्ये च तत्रेदमन्तःप्रगुणितावस्थानतल्पं माणिक्यभवनमास्ते । तच मे निवासाय कल्पयनागत्य मां चरणसंवाहनादिभिरपभयां विधाय विहितसुग्वसूचकोपचारमिहोपवेशयाश्चक्रे ॥ अनन्तरमुच्चित्य तटोपवनादिटपतरुलतापुष्पाण्याकृष्य च सरोगर्भात्कमलकुवलयानि निक्षिप्य पृथुनि कदलीदले भूयश्वरणसंवाहनमकरोत् । तेनावबुडतदीयहृद्याऽहमुत्थायात्र सरसि कृत्वा लानं तेन कुसुमोपकरणेन यथा
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy