Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 134
________________ १२३ उदयसुन्दरीकथा । एतस्मिन्नलिनीवनेऽस्य नियतं कान्तावियोगभ्रम भ्रान्तं चित्तमवाप्य षट्पदपतेर्लग्नोऽङ्गजन्मा ग्रहः । तेनैष प्रलपन्विशृङ्खलमुखो राजीवधूलीभृतः । शून्यं भ्राम्यति सर्वतो मधुलिहामावेष्टितो बालकैः ॥ अत्रच चक्राह्व(य)स्य शतपत्रवनप्रचार संलग्नसान्द्रमकरन्दरसप्रसिक्ता। यामा(भूयो?)वियोगदुरितप्रशमाय" लाक्षा सेवकवभु (वसेककलितेव?) वधूर्विभाति ॥ (?) इतश्च एष प्रभूतमुकुराहरणप्रसक्ति सन्तुष्टकोकिलनिकूजितकैतवे(न)। चैत्रेण भू(चू?)तनिल(येन) निश्ची(ची?)यमानः पञ्च(श्चेषु?)सायकशिखाध्वनिरुल्ललास ॥ अस्मिन्नपि क्रीडावने पश्य नवप्रभूतपुन्नागपुष्पानिपतन्परागः। गन्धोपलक्षोद इव स्मराग्निमुद्दीपयत्येष मनस्सु यूनाम् ॥ इह हि चन्दनाचलसमीरदोलिता मूलमुक्तधनरेणुधोरणिः । रागिणां क्रकचिकेव मानसं पाटयत्यहह चूतमञ्जरी ॥ कुमारकेसरी च व्यञ्जिताशयैरमीभि( री )दृशैरालापवचोभिरवनीन्द्रस्य हृदयमाकलय्य विषीदन् अहो प्रगाढमिह गृहीतोऽयमनङ्गपहतकेन स्वामी, ना। प्यतोन्यत्र मया नीयमानोऽपि यास्यति, न चेदृशं प्रदेशमपहाय रागिणां निर्वतिः, तदिहैव नाम कैरुपायैरुद्दिश्य च किमालम्बनमुदयसुन्दरीकृतामस्य मन्मथ( व्य )थामन्तरयामीति समन्तादत्तदृष्टिरेकतो विलोक्य ससम्भ्रमं जगाद स्वामिन् ! इत इतो निवेश्यतां दृष्टिरवेक्ष्यतामियमत्र वनवीरनाम्ना किरातराजेन कुतश्चिदासाद्य सरभसमानीयमाना, धृता च दारकेण वल्गायाम् , पर्याण सज्जिता, स्वागतोपहारढोकितेव सर्वतुराजेन मधुना, चरणसंचरणोपरोघदत्तेव दिक्पालैः, अनन्ययोग्येत्युपायनीकृतेव शक्रेण, वाहनैकरत्नमिति प्रीतिपरिक

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180