Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
१२२
सोडलविरचिता सीमन्तिनीस्तनकलशान्, केसरपारागोदर्तिभृतोऽङ्ककारा इव वनतः (वनन्तः ? ) कोङ्कणीनामङ्कखलकेषु, पुन्नागमधुरसस्वेदिनो मल्ला इव मिलन्तो महाराष्ट्रकुटुम्बिनीनामूरुस्तम्भेषु, परिमलमिलितालिपटलकवचिनः सुभटा इव लगन्तो लाटलीलावतीनां वलिषु, मन्दगमनाः कर्णाटनारीकुचपत्रकस्तूरिकापकिलपथेन, शीतलास्तिलिङ्गतरुणीकुरुलवनच्छायोपसेवाभिः, सुरभयः सविभ्रमाभीरभामिनीमुखामोदेन, चन्दनगिरिपरिसरोद्यानमण्डलादुच्चलन्तश्चलकुसुमकतरुहस्तकाभिनयभारतकाः प्रसरन्ति दक्षिणदिगङ्गनाश्लेषमिलितकर्पूरसौ. रभसुगन्धयो गन्धवाहाः। किं बहुना
भ्रूभूमि केरलीनां मुरुलमृगदृशां विभ्रमोत्तंसदेशं
चोलीनां चारुकाञ्चीविषयमपि वलीमण्डलं सिंहलीनाम् । आक्रम्याम्बोधितीरे तरुकुसुमरजस्तम्भमुत्तम्भयन्तो ।
याम्याः पुष्पायुधस्य व्यद्धत मरुतो राज्यमेकातपत्रम् ॥ अथ तत्र तरुणजनहृदयसद्मनि प्रवेशमङ्गलमुहूर्ते मन्मथस्य, व (वा?)यौवने तरुधियां, रसायने(कुसु)मानां, नायके सर्वतूनाम् , उत्सवे विलासिनां, शृङ्गार सुहृदि विकचविचकिलमकरन्दसुन्दरामोदमिलितषट्चरणचक्रनिलूनमानिनीमानकन्दले दलद्वकुलपाटलाशोकसहकारमधुरसभरासारभग्नाध्वनीनवर्त्मनि वसन्तसमये; निबिडतरुपत्रपल्लवास्फालशब्दसुभगेन निभृतमुल्लपितवचनस्वनाभासमिवोच्यमानो मलयमारुतेन,मुकुरमधुमिलितकुटिलषट्चरणराजिरेखाग्रचलनसन्निवेशिभिः सभ्रूशिखास्पन्दनमिवानुमन्यमानश्चूतद्रूमैः, समीरणान्दोलनचलितहस्तकैः सहस्रसंज्ञमिव पूगीवनैः प्रेर्यमाणो राजा सदा मान्यमपि महत्तरं धैर्यमवधीर्य तस्यैककन्यकावस्तुनः कृते हृद्यमनगृहे दासीचकार । तेन च
प्रतिदिवसमादिश्यमानमानसो विबुद्धमन्मथहुताशनोत्ताप्यमानः प्रज्वलन्तमिवाखिलं परिग्रहमपहाय, पीयूषसृष्टिनेव कुमारकेसरिणा परिगतः, शिशिरेषु हर्षवशविसारिविहरणरसप्रसक्तकलहंसकामिनीमुखविखण्डितोल्लासितमृणालनलिनकिसलय (विलाससरसीतटेषु) गिरिसमीरताडितनिबिडताडीरवोत्रस्तहरिणरमणीकुलतरलनेत्रनीलोत्पल(नि)करपेशलेषु लीलावनेचरस्थलेषु यौवनभरमन्थरोद्यानपालिकाविकीर्यमाणदृष्टिकाममञ्जरितलतानिकेतनेषु च प्रमद्वनेषु रममाणः, पुरोऽवलोक्य सभ्रूक्षेपनिर्देशमुवा च कुमारकेसरिणम्-अहो पश्य पश्य ।

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180