Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 140
________________ उदयसुन्दरीकथा । १२९ नन्दजनितकूजितारावमुखरैराख्यातविषय इव हंसादिजलपत्रिभिः, अनिलान्दोलितशिरोभिः संज्ञितजलाशय इव तरुभिः, अभिमुखसमागतैश्च कृताभ्युत्थान इव साम्भोजसौर भैर्वायुभिरुद्भूतनिश्चयः सप्रमोदमनुससार तां दिशम् । अग्रे च तस्यैव भूभृतो मेखलायामत्यन्तशीतलाभोगं प्रभेदमिव हिमस्य, संस्कारमिव चन्दनस्य, परिणाममिव चन्द्रमसः, सन्तानमिव शीतकालस्य, राज्यभ्रंशमिव निदाघस्य, सञ्चिताम्बुसर्वस्वं कोशमिव वर्षागमस्य, सुस्वादुजलमयं रूपान्तरमिव समुद्रस्य, विविधोर्मिचमूचलनडुस्तरं चक्रव्यूहमिव वरुणराजस्य, यमलजातमिव द्वितीयं मानसस्य, वर्त्तुलिमशालिना पालिवलयेन ठकारमिव महीमातृकायाः, निरालम्बनतया झगित्येकत्र पुञ्जीभूय निपतितं भरमिवाभ्रगङ्गायाः, धर्मोपमर्दरौद्रस्य कलेः प्रसरमालोक्य मन्त्रयितुमेकान्तमिलितानां मन्दाकिनीस्रोतसां त्रयमिवाबडमण्डलीरूपेणोपविष्टम्, सुरपतिफणीन्द्रयोरुत्पन्नविवादे पाताललोकादाकृष्टमन्तरालेविमुक्तममृतकुण्डमिव विस्तीर्य जगत्यामास्थितम्, शैत्याभिलाषपतितयेव छायया तटतरूणाममुच्यमानशीतलतरङ्गम्, तरङ्गसंगतालम्बिशाखाग्रपल्लवमुखैः स्वादुताप्रलुब्धैरिव तीरशाखिभिरनवरतमापीयमानसलिलम्, क्षारसागरजलोद्विग्नैः सुधामधुरबारिग्नहार्थमापतितैरभिनवाभ्रपटलैरिव पृथुभिरम्भोजिनीदलैः समन्तादा (वृतम्, ) सुनिर्मलाम्बुतया प्रतिबिम्बितेषु बहुपदार्थेष्वेकतः प्रतिफलितमूर्तिना गगनपिधानकेनेवाल्पकत्वादन्तः पतितेन महत्वमद्भुतं बिभ्राणम्, अन्यतस्संक्रान्तबिम्बया परिसरविलीनवनराजिरेखया विततबाडबधूमच्छटाङ्कितक्रोडमपरमष्टमं पयोधिमिव प्रतीयमानम्, अपरतः प्रबुद्धविशदारविन्दप्रतिबिम्बैरातपत्रैरिवातपाद्रक्ष्यमाण सैन्यमन्तर्निवासिनं वरुणमाविधानम्, शतशः प्रतिबिम्बितैश्च पृथुदलस्तबकपूरितमौलिभिस्तदतालशाखिनामाकारैरमृतकुण्डधिया पातालान्निस्सरद्भिरनेकफणैर्भुजङ्गमैरिव भ्राजमानम्, अनिलतरलिताविरलशीकरनिर (न्तर) दुर्दिनोत्सवपदं चातकानाम्, कमलसौरभसुगन्धितं विलासभवनमिन्दिन्दिराणाम्, विकसित बहलकुबलयान्धकारसंबलितं संङ्केतकं सारसद्वंद्वानाम्, सुस्वादुशीतलजलं प्रपासत्रमटवीचराणाम्, सिद्धनवमृणालादिकन्दकमनीयं रसवतीस्थानं कलहंसवयसाम्, कमलपरिमलमिलितालिमण्डलमनोहरं धृतमेघडम्बरातपत्रमिव जलाशयैकाधिपत्येन, क्रीडन्मकरपुच्छाच्छोटनसमुत्थितोदच्छटं समुत्तम्भितपताकमिव जलोभेकेन (द्रेकेण, ?) वहलकल्लोलतरलं कम्पमानमिव शैत्येन, तटान्तमिलितडिण्डीरवल्लरीप्रकटमायातपलितमिव १७-१८ उदयसु०

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180