Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
उदयसुन्दरीकथा ।
१३१ चाभ्यवहृत्य प्रत्यग्रसरसानि मृणालीकिसलयदलानि तीरतरुलताफलानि च पीत्वा च तरुच्छायातिशीतलं सलिलम्, आसन्नवर्तिनः शाखासन्दोहबहलस्य तमालविटपिनोमूलवर्तिनीमनुसूत्य च छायामुपाविशत्।।
उपविष्ट एव च हृद्यीकृत्य तं वलीमुखमशेषतो जलावतारवमसु तटतरुशिखरेषु लतान्तरेषु गुल्मसन्धिषु कन्दरदरीमुखेषु च प्रहितचक्षुरालोकयत् । कियन्तं क्षणमतिक्रम्य मनस्यकरोत्-अहो न तावदिह दृग्विषयमागतोऽसौ दुरात्मा कपिः, कान्तारमिदमसञ्चारगोचरं च मानुषाणाम् । तथाह्याश्रयोद्देशलेशोऽपि न कचिदालोक्यते प्राणिनाम् , प्राय:श्वापदान्यपि न नाम सञ्चरन्तीह दुर्वने, तत्किमेवमत्राऽऽसितेन, तेऽपि कुमारकेसरिप्रभृतयः क स्थिताः, क किलास्माननुसरिष्यन्ति, क चान्वेषयिष्यन्ति, क वा भ्रमिप्यन्ति, किं करिष्यन्ति, कथं वर्तिष्यन्ते तपस्विनः, तद्यदि प्रीतिमुपगतेयममुना सरसदूर्वाहारचारेण तु(र) गी, ततो व्याघुट्य पृष्ठतो व्रजामीति संचिन्त्य तदभिमुखं निक्षिप्तचक्षुरकस्माचरन्त्यास्तस्याः पूर्वचरणयोरग्रवर्तिनमुल्लसितमांसलमरीचिवल्लरीपरीत. पुलिनपदम्, पुष्पमित्र विद्युल्लतायाः, गुच्छमिवाशेषप्रदीपकलिकानाम्, नभसः पतितं गर्भाण्डकमिव भगवतः पतङ्गस्य, ज्वलन्तं चितापुञ्जमिव निशातमिस्राणाम् , रविणा परिगृह्य सुभगीकृता द्यौरियमितीव स्पर्धया धरित्री स्वीकर्तुमागतं, पुरः सौरभ्यलोभागतैः कणषट्चरणचक्रैरालोकविदलनापराधभीतिसङ्कचितैरिव तमिस्रपटलैः प्रसाद्यमानम्, अतिस्वच्छतयाऽन्तदृश्यमानव( गि? ) लितानु(न्ध?)कारशकलानीव संक्रान्तासन्नविटपदलबिम्बकान्युद्धहन्तम् , अन्धकारशतैरप्यचिन्त्योऽयमिति सौख्यार्थिभिरिवाशेषतेजोभिराश्रितम्, दूरप्रसारिभिः करैस्तमालशाखान्धतमसमलिनितान्याशामुखानि क्षालयन्तम् , सर्वतोविजृम्भितेन तेजसा सकलमेकभूतात्मकं जगजनयन्तम्, असद्भावमिवापादयन्तमम्बरस्य, निकामनिर्मलमतिमनोहरं मणिमपश्यत् ॥
दृष्ट्वा च विस्मितेन म(न)सा समन्तादृष्टिक्षेपैनकोप्यस्तीति दृढं निश्चित्य ननु कायमिह स्वधामगरिमगौणीकृताशेषरत्नजातिरपूर्वोमणिः, कथमिदं सर(स्तीर)मनुप्राप्तः, कुतश्चैवमवभ्रंशदुस्थितिरभूत्, नियतमयमनन्तैर्मरीचिभिः सदैवाप्रहतेन च महसा (सहस्र)करमिष्टितं(मितं?)त्रियामास्तमिततेजसं भगवन्तमपि द्युमणिमतिकामति, निर्मलतयाऽवकृष्टलाञ्छनं कौस्तुभमतिशेते, किं च निष्कोपतया मुनीन्द्राणामपगतत्रासतया च सुराणां स्पर्धते मनोभिः, अपिचामुना जितप्रभः कौस्तुभो लज्जित इव वनमालापगूढमसितप्रभान्धका

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180