Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 131
________________ १२० सोडलविरचिता . अथापरेयुः प्रातरेव कृपावती नाम शिष्या विश्वभूतेः समागत्य जय महाराजेत्याशीर्वचोनुगं कमलपूलकमुपढौकनीकृतं समर्पा समुचितोपवेशना. तिथ्यसन्मानिता राजानमब्रवीत्-राजन् ! आर्या त्वामाह यथा किल तारावली तस्मिन्नेवाहनि मठान्निवासमागते त्वयि हठात्प्रबोध्य कारिताह्निकविधेया स्मृत्वा तत्तदशेषमुदयसुन्दरीव्यतिकरमश्रुपातमात्रानुमेयकर्मणा रुदितेन तामशेषां रजनीमनैषीत् । विभाते च त्वरितमुत्थाय पुष्पोचयमिषेण कुसुमवाटिकामुद्दिश्य यत्खलु निर्गत्य गता, तदिदानीमेतितदानी मेतीत्येवं न तत्राहि समागता । न चास्माभिरये उदयसुन्दरीवियोगदुःखिता न ज्ञायते कापि याति किश्च करोत्येकाकिनीयमिति समन्तादितस्ततो निपुणं तद्दिनमशेषमन्विष्टाऽपि दृष्टा । न च निवेदितं भवतेऽपि, येन प्रायः कश्चिदिहापि पुरा परिचितः सुहृजनो मिलितो भविष्यति स नीत्वा गौरवेण निजं निलयमातिथ्यसत्कारेण तामद्य सन्मानयिष्यति, किमेवमविवेकिनी तारावली, येन मामपृच्छयन्त्येव कुत्र चिद्याति, तत्प्रातरवश्यमेष्य(ती)ति । न चागता प्रातरपि । एवमद्य गतायाः कापि तस्यास्तृतीयो वर्तते दिवसः । तन्नूनमसाविह न शक्नोति वीक्ष्यमाणा भवन्तमुदयसुन्दरी विना स्थातुमिति यथैव पूर्व गृहानिर्गता तां गवेषयितुमेवमितोऽपि मन्ये गता भविष्यति । तन्न भवता परामर्शपण्डितेन शोचनीयाऽसौ। न चानीतया गवेष्य तया किञ्चन प्रयोजनमस्ति । स चान्वेषणप्रयासो वरमुदयसुन्दाः क्रियते । सा पुनयेस्मिन्नुदयसुन्दरी तत्र सर्वतोऽपि भ्रान्त्वा स्वयमेष्यति-इत्यादि सम्यक् सोपदेशमाख्याय लब्धाशिषा नृपेण सप्रश्रयमशेषं तथेति तद्वचः प्रति. पद्य विसर्जिता सप्रतोषमयासीत् । __ अनन्तरमनेन तारावलीगमनविस्मयरसेन जडीकृतान्तःकरणवृत्तेः, उदयसुन्दरीव्यतिकरानुचिन्तनपथायातमन्मथशरघातवेदनादूयमानमनोविह्वल तया कुतोऽपि निर्वृतिमलभमानस्य, स्त्रीरत्नफलितायाः प्रतिदिनमुदञ्चदाशाकल्पलताया मूलमिव तमभ्यर्णवर्तिनं कुमारकेसरिणममृतरसावसेकसुभगेन दृष्टिपातेन समुपशीलयतः, सह तेन ननु क किल तारावली गमिष्यति ? केन पथा प्रस्थितवती?किमङ्ग सत्यमुर्वीतले प्रियसखीमवेक्षितुमगात् ? उतान्तरे किमपि व्यपायरूपमन्वभूत् ? किमस्याः संवृत्तमित्यादि परामृशतः, क्षणं च क नाम तवासावुदयसुन्दरी दृष्टिपथमुपेता ? कथमवलोकिता ? किं कृतवती ? किमुक्तवती ? कस्मादागता ? कस्य कुलवर्तिनी ? क वर्तत इत्यादि कथित

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180