Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 129
________________ ११८ सोडलविरचिता त्या इति सप्रत्याशमुक्त्वा प्रसादितमुखी राजानमुत्थितं व्रजन्तमनुव्रज्य गौरवपरिस्खलिता तामेव भगवतीमनुजगाम ॥ राजा तु निजं निवासमासाद्य यथावसरकृत्यनिर्वर्तनादनाकुलः, हृदिस्यैस्तारावलीनयनजलबिन्दुभिरार्दीकृतकुसुमशरशिलीमुखासारभूरिव्रणः, तदुग्रवेदनयासुदूरमारब्धः, चिन्तयाञ्चकार-ननु क किल सा नाम रम्योदरी भविष्यति, सहसा सौधसद्मनि सुप्तव न दृश्यत इत्यपहारात्कारणमखिलमन्यदमुख्यमेव, यतः कथं नु तादृशं युवतिरत्नमर्थिभिनयनगोचरीभूतमुत्त्यज्यते । न च निखिलसुलक्षणानुमेयकल्याणवसतिः सा तादृशी मूर्तिरपायैरपि स्पृश्यते । तदिह विश्वान्तस्तस्याः स्थितिं कथमहं ज्ञाताऽस्मि; यत्किल स कश्चिदुपायोऽस्ति ? यो न तां गवेषयितुं पित्रा शिखण्डतिलकेन कृतो वर्तते । कि. न्तु तेनाप्यन्विष्य लब्धाऽसौ पातालवासित्वादगोचरैवास्माकमस्ति । अपि चेतारावलीद्वारेण सम्बन्धोपायस्तथाऽपि यद्यसावन्विष्य समानीता पितुर्ग्रहमागता भवेत्तदा किमप्यध्यवसितुं पार्यते । यस्यास्तु मूलत एव न ज्ञायते स्थितिस्तत्र किं कर्तुमुपपद्यते अतः कथमसावन्विष्यते । न च तावन्मनुष्यजन्मनः कस्याप्यन्यत्र नरलोकादस्ति प्रचारः । सर्वत्र परं प्रचरन्ति सुरसिद्धविद्याधरोरगयक्षराक्षसा एवेति वाक्यान्ते राक्षसपदोपादानादये ! साधु स्मृतमस्ति मे विक्रमैकसिद्धो मायाबलनामा निशाचरवीरः, तेन कृत्वा सर्वतोऽप्यन्वेषयामि तां शशिमुखीम् । किमालोचितेन भूयसेति चेतसा विनिश्चित्य कृत्वा समाधि ध्यातवान्मायाबलम् । __ अत्रान्तरे च द्विजाकारसौम्यया मूर्त्या देव ! यः स्मृतो देवेन सोऽहमादिश यदर्थमनुस्मृत्य बाढमनुगृहीतोऽस्मि, यदत्र किलाब्रह्माण्डशिखरात्कूर्मराजमर्याद्मदृश्यं दुर्गमं दुर्लड्डयदुर्घटमसाध्यं च किञ्चित्तदेकेनैव क्षणेन साधया. मीति कृताञ्जलिपुटः प्रणम्य मायावलः पुरो बभूव ॥ राजाऽपि रभसात्तत्र पटे चित्रगतामुदयसुन्दरीमुपदर्य भ्रातरमुना रूपेण विश्वान्तरङ्गनारत्नमुपलभ्य त्वरितमागच्छेति तं नक्तश्चरं सुभटमादिदेश । प्रतिपद्य च प्रेषणमुत्पत्य गते तस्मिन् सप्रत्याशमिव तस्यैव प्रचारशक्तिभावनया तं दिवसमत्यवाहयत् । अभावयच निराकुलावसरप्रवेशिना प्रेमरसविजृम्भितभ्रमेण सम्भ्रान्ते चेतसि दशादौस्थ्यदुःसहमवस्थानमुदयसुन्दाः ।

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180