Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 121
________________ सोडलविरचिता लिनितया सुतार्तिदुःखातिदाहदग्धयेव पृथिव्या श्यामलितमास्पदं शिशुपाद्रुमस्य दृष्टवती । दृष्टवती चान्यतो गैरिकरागलोहितमृदा रक्तपातमनुमापयन्तमुत्कुपितहनुमत्करतलचपेटास्फालदलितस्य दशकण्ठसूनोरक्षस्य वधप्रवेशं क्रीडागिरेः परिसरम् । परतोऽपि तस्मान्नातिदूरे दृष्टवती तेनैवाक्षवधास्वादलुब्धेन हनुमता व्यापादितस्य सरक्षकवरुथिनीकस्य जंबुमालिनः पतितास्थिमुकुरोपलक्ष्यमाणतलं वलयमुर्वीरहाणाम् । पुरस्तात्कियतोऽपि भूविभागस्थान्तरे दृष्टवती च मारुतिनियन्त्रणोत्सृष्टपरुषपाशोरगपरिग्रहोद्गारगरलानलशिखादाहैरनुद्भिन्नतृणविटपिराजिमाजेर्भुवं शक्रजितः। प्रकृतप्रयोजनानुपलम्भखिन्ना च निर्गत्य तस्मादारामतः पदे पदे कचित्कथश्चिदुभयराघवभुजास्त्रधारावर्त. नोचलितमौलिवलयानां मेघनादप्रभृतिराक्षसभटानां चलत्पदतलाघातसमतलान्कबन्धताण्डवोद्देशानालोकितवती । दृष्टवती च कचिद्दाशरथिकरशराघातविघटितायुषः कुलाद्रिगुरुकलेवरभ्रंशाभिहत्या त्रुटितत्रिकूटगिरिशिखरशकलितशिलाखण्डदन्तुरामन्तभुवं कुम्भकर्णस्य । विशालसीमन्यन्यत्र च प्रदेशे प्रचण्डकलितकुतूहलोत्तालमिलितसुरशिविरकरविसृष्टाविरलपतितपारिजातकुसुमसमुदयामोद्वासितधरातलं वीक्षितं च रामरावणयोराहवस्थानम् । अपि च तमन्तदेशकण्ठराजाङ्गणोद्देशमालोकितवती। यस्मात् कान्त्या ज्वलन्नरुणपिङ्गलया विशाल: फालाय वर्तुलितदेहदलो हनूमान् । लङ्कापुरी कुपितदाशरथिप्रताप वहेः स्स्फुलिङ्गक इवोचलितो ददाह ॥ पर्यन्ते च प्रतिभवनमेकत्र गृहजनेभ्यः कथाभिराकर्णितमतीतस्य चकितमन्दोदरीप्रबोधनपरमुवृत्तवचसो रावणस्य सूक्तं पञ्जरनिवासिना शुकेन पठ्यमानमौषम् । माभैर्भीरु यदेष राघववटुर्देवो मुरारिः स्वयं गोलाङ्गलभटा इमे च मरुतस्ते दुर्निवाराः किल । स्वर्बन्दीहठनिग्रहोद्यतभुजादण्डो यदाऽहं तदा किं नासौ मुरजित्सुरा न किममी येनातिभीता प्रिये ॥ ततोऽपि चाले केनापि सुरेष्वसहिष्णुना राक्षसापसदेन दशाननं शोच्यमानमाकर्णितवती।

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180