Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
उदयसुन्दरी कथा |
हा स्वर्नाथशिखोढशासन दशग्रीव प्रभो कासि भो भोः शौण्डीर विना त्वयाऽत्र नगरे हा पश्य यद्वर्तते । ये त्वद्वारनिषेविणः प्रविशता लोकेन घृष्ठाः पदैस्ते तेनैव हहा शुभार्थमधुना पूज्यन्त एते सुराः ॥ अन्यतोऽप्येकत्र निर्जनायतनमण्डपस्य गर्भे विश्रान्तिमिलितैर्वैदेशिकनिशाचरैरन्योन्यारब्धवार्तया रावणवधे विधेर्वैपरीत्यमत्यन्तविस्मयात्सनिर्वेदमुद्भाव्यमानमशृणवम् ।
सेवितो यैः सुरैर्भूत्वा तैरेव दशकन्धरः । हा हतो मर्कदैर्भूत्वा वैपरीत्यमहो विधेः ॥
१११
एवमपरमन्यत्रापीदृग्विधं व्यतिकरमनेकशः स्थाने स्थाने विविधरूपमुपलब्धवती । इत्यादिकं प्रतिप्रदेशमभितो रामरावणीयं वृत्तान्तमुपस्थानमिलितेन सरभसमपूर्वतापसीदर्शनकुतूहलिना पुराणलोकेनाऽऽख्यायमानमवधारयन्ती नगरमाकोणकुहरान्तरालमन्तर्बहिश्च परिभ्रम्य न क्वचित्किञ्चन किंवदन्तीमात्रकमप्युदयसुन्दर्या लभमाना निराशीभूय विमुच्य च सरलं विषादपूत्कारमतिसत्वरं निर्गत्य तस्माल्लङ्कापुरीप्रदेशान्मलयादिगिरीन्द्रकुक्षिषु क्रीडास्पदानि विद्याधरकुमारकाणामुद्दिश्य गन्तुमारब्धवती । तेऽपि भव्ययुवतिरत्नापहारिणः प्रसिद्धास्ततश्च तत्र कुत्राप्यवश्यमसौ भविष्यतीत्याशया व्रजन्ती काप्येकस्मिन्नेकहेलयैव प्रवरगिरितटोत्सङ्गतरुगह्वरस्य गर्भे त्रायतां त्रायतामिति पूत्कुर्वन्तमुपरचितब्राह्मणरूपममुं निशाचरापसदमद्राक्षम् | हा हा ब्राह्मणोऽयमार्त्त इति च बलवत्या करुणया प्रेर्यमाणहृदया समीपमुपसृत्य सादरमपृच्छम् - भो द्विजन्मन् ! केन ते त्राणमुत्पद्यत इत्यसावुक्तः सुदर्शने कथमिदं वच्मि यदि भवत्या किलेत्यावेदितवान् । अथ मयाप्यहो का तर्हि चिन्ता मया चेत्प्रतीकारस्तदावेदय त्वरितं कतमा तवार्तिरवश्यं यदेव ब्रूषे तथेति स्वचः प्रतिकरोमीति प्रतिपन्ने सहर्षमेषोऽब्रवीत् - साधु साधु प्रतिज्ञातमिदानीं कथयाम्यत्र खलु विकसितानेकनवलताविरलपरिमलोन्मादिन प्रदेशे झटित्यदृष्टशरीरकेणागत्य हतकेनामुना पुष्पशिलीमुखेन बहुशो विद्ध्यमानहृदयं दद्यावति त्वमेव मां रक्षितुमधीश्वराऽसीति । वज्रपातसमतुलेन तेनास्य वचसा हा धिक् किमापन्नमनङ्गशरपीडितेन दुरात्मना छलिताऽहमेतेन । को हि किल द्विजो भूत्वा तपस्विनि जने स्मरातुरं मनः कुर्वन्नत्यन्तमिदं गर्हितमाचरति तदसौ कृतकमूर्त्तिरग्रजन्मा न साक्षात् । साक्षात्पुनरपरो
1

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180