SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरी कथा | हा स्वर्नाथशिखोढशासन दशग्रीव प्रभो कासि भो भोः शौण्डीर विना त्वयाऽत्र नगरे हा पश्य यद्वर्तते । ये त्वद्वारनिषेविणः प्रविशता लोकेन घृष्ठाः पदैस्ते तेनैव हहा शुभार्थमधुना पूज्यन्त एते सुराः ॥ अन्यतोऽप्येकत्र निर्जनायतनमण्डपस्य गर्भे विश्रान्तिमिलितैर्वैदेशिकनिशाचरैरन्योन्यारब्धवार्तया रावणवधे विधेर्वैपरीत्यमत्यन्तविस्मयात्सनिर्वेदमुद्भाव्यमानमशृणवम् । सेवितो यैः सुरैर्भूत्वा तैरेव दशकन्धरः । हा हतो मर्कदैर्भूत्वा वैपरीत्यमहो विधेः ॥ १११ एवमपरमन्यत्रापीदृग्विधं व्यतिकरमनेकशः स्थाने स्थाने विविधरूपमुपलब्धवती । इत्यादिकं प्रतिप्रदेशमभितो रामरावणीयं वृत्तान्तमुपस्थानमिलितेन सरभसमपूर्वतापसीदर्शनकुतूहलिना पुराणलोकेनाऽऽख्यायमानमवधारयन्ती नगरमाकोणकुहरान्तरालमन्तर्बहिश्च परिभ्रम्य न क्वचित्किञ्चन किंवदन्तीमात्रकमप्युदयसुन्दर्या लभमाना निराशीभूय विमुच्य च सरलं विषादपूत्कारमतिसत्वरं निर्गत्य तस्माल्लङ्कापुरीप्रदेशान्मलयादिगिरीन्द्रकुक्षिषु क्रीडास्पदानि विद्याधरकुमारकाणामुद्दिश्य गन्तुमारब्धवती । तेऽपि भव्ययुवतिरत्नापहारिणः प्रसिद्धास्ततश्च तत्र कुत्राप्यवश्यमसौ भविष्यतीत्याशया व्रजन्ती काप्येकस्मिन्नेकहेलयैव प्रवरगिरितटोत्सङ्गतरुगह्वरस्य गर्भे त्रायतां त्रायतामिति पूत्कुर्वन्तमुपरचितब्राह्मणरूपममुं निशाचरापसदमद्राक्षम् | हा हा ब्राह्मणोऽयमार्त्त इति च बलवत्या करुणया प्रेर्यमाणहृदया समीपमुपसृत्य सादरमपृच्छम् - भो द्विजन्मन् ! केन ते त्राणमुत्पद्यत इत्यसावुक्तः सुदर्शने कथमिदं वच्मि यदि भवत्या किलेत्यावेदितवान् । अथ मयाप्यहो का तर्हि चिन्ता मया चेत्प्रतीकारस्तदावेदय त्वरितं कतमा तवार्तिरवश्यं यदेव ब्रूषे तथेति स्वचः प्रतिकरोमीति प्रतिपन्ने सहर्षमेषोऽब्रवीत् - साधु साधु प्रतिज्ञातमिदानीं कथयाम्यत्र खलु विकसितानेकनवलताविरलपरिमलोन्मादिन प्रदेशे झटित्यदृष्टशरीरकेणागत्य हतकेनामुना पुष्पशिलीमुखेन बहुशो विद्ध्यमानहृदयं दद्यावति त्वमेव मां रक्षितुमधीश्वराऽसीति । वज्रपातसमतुलेन तेनास्य वचसा हा धिक् किमापन्नमनङ्गशरपीडितेन दुरात्मना छलिताऽहमेतेन । को हि किल द्विजो भूत्वा तपस्विनि जने स्मरातुरं मनः कुर्वन्नत्यन्तमिदं गर्हितमाचरति तदसौ कृतकमूर्त्तिरग्रजन्मा न साक्षात् । साक्षात्पुनरपरो 1
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy