Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 124
________________ उदयसुन्दरीकथा। ११३ क्षपयन्ती दिनानि तिष्टतीति चिन्तयन्त्या मम सम्पिण्डितसखीदुःखसम्भारेण बलादेष विगलितो बाष्पजलबिन्दुसन्दोहः । श्रीमन्नीहग्विधोऽयमावेदितो वृत्तान्तः । तत्खलु स तावदस्मत्स्वामिन्याः प्राणितस्वामी भवान् । किन्त्वेतदिच्छामि बोढुं यत्किल क एष विषयः ? कतमनामधेयमिदं नगरं यदङ्ग चक्रवर्तिलक्षणानुमानसंवेदितेन भूवलयभा भवता राजधानी कृतम्, ? कमन्वयमलश्चकार सुकृतशालिनां वरेण्यः ? किं च मत्सखीमदनज्वरहरणमन्त्रयोग्यं नाम बिभर्ति ? सा च वर्तनमनङ्गस्य, सर्वस्वं त्रिभुवनश्रियो, जीवितं शङ्खपालगोत्रस्य, किमिहास्ते मम हृदयभवनं वयस्या ? मिलिता च कचिन्माणिक्यवतिरिव जातरूपस्य भवतः ? निवृत्ता च किं तस्यास्त्वद्विरहदाहदौस्थित्यदायिनी दशापि ? ममापि किं नाम चिरादपयास्यत्येष तद्गवेषण भ्रमणसङ्केशो न वेत्येवमभिधाय भूमीन्द्रवदनविन्यस्तलोचना तूष्णीमकरोत् । राजा तु सपदि मुखाम्भोजधृतया म्लान्येव स्वयमुदयसुन्दरीसङ्घटनमभूयमानं निवेद्य नेत्रकुमुदाश्चिताया विश्वभूतेर्मुखे सर्व यद्यादृशं तत्तादृशमेव ज्ञापयित्वा तत्रैव शयनावस्थानसुस्थितां विधाय तारावली निजनिवासमयासीत् । ज्ञातेति सम्मदरसः प्रथमं ततः सा । तन्वी न दृश्यत इति प्रबलो विषादः। द्वावुद्यताविति कृतप्रसरं विरुद्धौ निद्राऽनुपश्य विनिषेडुमिवान्तरेऽभूत् ॥ ततश्च चलति रजनिगन्त्रीवक्त्रचीत्कारधीरो __ ध्वनिरनुदिशमुच्चैरेकतः कुक्कुटानाम् । उदलसवनीन्द्रोहद्धये मागधाना मुचितपठितिसाराऽन्यत्र सारस्वतश्रीः ॥ इति कायस्थकविसोडलविनिर्मितायामुदयसुन्दरीकथायां तारावलीदर्शनं नाम सारस्वतश्रीपदाह्नः षष्ट उच्छासकः ॥ १५-१६ उदयस०

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180