________________
उदयसुन्दरीकथा।
११३ क्षपयन्ती दिनानि तिष्टतीति चिन्तयन्त्या मम सम्पिण्डितसखीदुःखसम्भारेण बलादेष विगलितो बाष्पजलबिन्दुसन्दोहः । श्रीमन्नीहग्विधोऽयमावेदितो वृत्तान्तः । तत्खलु स तावदस्मत्स्वामिन्याः प्राणितस्वामी भवान् । किन्त्वेतदिच्छामि बोढुं यत्किल क एष विषयः ? कतमनामधेयमिदं नगरं यदङ्ग चक्रवर्तिलक्षणानुमानसंवेदितेन भूवलयभा भवता राजधानी कृतम्, ? कमन्वयमलश्चकार सुकृतशालिनां वरेण्यः ? किं च मत्सखीमदनज्वरहरणमन्त्रयोग्यं नाम बिभर्ति ? सा च वर्तनमनङ्गस्य, सर्वस्वं त्रिभुवनश्रियो, जीवितं शङ्खपालगोत्रस्य, किमिहास्ते मम हृदयभवनं वयस्या ? मिलिता च कचिन्माणिक्यवतिरिव जातरूपस्य भवतः ? निवृत्ता च किं तस्यास्त्वद्विरहदाहदौस्थित्यदायिनी दशापि ? ममापि किं नाम चिरादपयास्यत्येष तद्गवेषण भ्रमणसङ्केशो न वेत्येवमभिधाय भूमीन्द्रवदनविन्यस्तलोचना तूष्णीमकरोत् । राजा तु सपदि मुखाम्भोजधृतया म्लान्येव स्वयमुदयसुन्दरीसङ्घटनमभूयमानं निवेद्य नेत्रकुमुदाश्चिताया विश्वभूतेर्मुखे सर्व यद्यादृशं तत्तादृशमेव ज्ञापयित्वा तत्रैव शयनावस्थानसुस्थितां विधाय तारावली निजनिवासमयासीत् ।
ज्ञातेति सम्मदरसः प्रथमं ततः सा ।
तन्वी न दृश्यत इति प्रबलो विषादः। द्वावुद्यताविति कृतप्रसरं विरुद्धौ
निद्राऽनुपश्य विनिषेडुमिवान्तरेऽभूत् ॥ ततश्च
चलति रजनिगन्त्रीवक्त्रचीत्कारधीरो __ ध्वनिरनुदिशमुच्चैरेकतः कुक्कुटानाम् । उदलसवनीन्द्रोहद्धये मागधाना
मुचितपठितिसाराऽन्यत्र सारस्वतश्रीः ॥ इति कायस्थकविसोडलविनिर्मितायामुदयसुन्दरीकथायां तारावलीदर्शनं नाम सारस्वतश्रीपदाह्नः
षष्ट उच्छासकः ॥
१५-१६ उदयस०