SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ११४ सोडविरचिता सप्तमोच्छ्रासः । अथ समन्तादतिविकटकुक्कुटकुटुम्बारटितकटुरवोदञ्चनविनिद्रितासु युगपदुन्नदन्तीषु विलासवनविहङ्गमश्रेणिषु समुपजायमा ( नध्वा ) नेषु सुरमन्दिरोल्लासिषु वाद्यमानावसरवादित्रसमुलेषु ( समूहेषु ? ) कणन्तीषु विबुद्धसिन्धुरनियन्त्रणारणितमुखरासु हस्तिशालान्तरालानशृङ्खलासु, प्रवर्तमानेषु दुह्यमान क्षीरधाराझात्कार डम्बरेषु, श्रूयमाणेषु मथ्यमानदधिभरगभीर कुम्भीघरत्कारकवचितेषु चलत्कुटुम्बिनीचटुलवलयमालारवेषु, कलकलायमानेषु सरित्स्नानयात्रोपकरणादर्शन क्रौञ्च दुःस्वरेषु श्रोत्रियद्विजेषु, प्रतिष्ठमानेषु गमनवचनवाचालितनिवासभवनोदरेषु पान्थेषु, स्वावासमन्तर्वलितेषु रजनिजागरजडेषु यामिकजनेषु, पुष्पवनमधिप्रधावन्तीषु रतरसनिद्रालसविलोचनासु मालाकारतरुणीषु, निद्रामुपसेवमानासु प्रगल्भतरभुजङ्गजागरितवेश्यासु, प्रियगमनादाकुलीभवन्तीषु मानग्रहापगमसम्मुखीनासु मानवतीषु, गृहजनमुत्थापयन्तीषु प्रथमप्रबुद्धासु पञ्जरसारिकासु, मिथुनवृत्तान्युदीरयत्सु निद्रान्तोन्मिषितसंस्कारेषु क्रीडाशुकेषु, हरिचरितगीतकानि गायन्तीषु पुण्यपथप्रवृत्तासु जरतीषु, देवस्तुतः पठत्सु धर्मक्रमानुलग्नेषु मुनि माणवकेषु, क्रमेण सर्वतो . ऽप्युहुध्यमान सकलजनपदालापनिस्वनमनोहरमाविर्भूयमानभुवनमनुभूयमानदिङ्मुखालोकमुद्भूयमानपृथुप्रभं च बभूव शुभमघारम्भसंरम्भि प्रभातम् । यत्र हि प्रविशतो वासरस्य समुचितं माङ्गलिकसत्कारमिव कर्त्तुमभितोऽपि भूतले स्रवदवश्यायसलिलशी करक्षेपैर्वितरन्नतुच्छकं छ (छां ? ) टक (?) मतिस्फुटं प्रस्फुटत्पिण्डीतगरपुटकपरिपाटिबलयादुच्चलन्तीभिः किंजल्क (ग) लच्चूर्णराजिभिर्भरन्भूरिशो रङ्गावलिविशेषान्, सायान्तनोन्मिषितमालतीशिथिलवृन्तनिर्मुक्तैरवगलत्कुसुमनिकुरुम्बैर्विकिरन्मनोहरं पुष्पप्रकरम्, उहुद्धमुखाञ्जनो ( डाङ्गनामुखो ? ) द्भूतनिद्रान्तजृम्भिकाश्वाससङ्गमसमाहृतोदारपरिमलानुमार्गधाविताभिः प्रधनमधुकरश्रेणिभिः पदे पदे विरचयन्नायतगुरूणि तोरणानि, विनिद्रनवकुसुमवाटिकाटीकमानमालिनीसीमन्तसरणिसिन्दूरोदञ्चनविपश्चितमहोत्सवाचारः, क्रीडासरसीषु सुप्तान्युद्बोधयितुमिव चालयत्पु ण्डरीकानि, विकचमुचुकुन्दकुसुमदल निष्ठुरसटास्फालदलितरयमन्धरो निसर्गशिशिरः सकोमल स्पर्शमावाति प्रत्यूषचारी समीरणः ।
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy