SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरी कथा। ११५ ततश्च कालक्रमादुपरतिं समुपेतवत्या व्यस्तीभवत्सटितनष्टकलेवरायाः। रात्रेः कपालमिव पाण्डुरमस्तशैलकूले लुलोठ निरभी(शु)हिमांशुबिम्बम् ॥ नाद्याप्यपैति भृगुभौमगुरुप्रधान स्तारागणोऽयमिति कोपकषायितस्य । अह्नः कटाक्षलतिकेव झटित्युदस्था दाशोणरोचिरुदयाचलमूर्ध्नि सन्ध्या ॥ क्रमेण च प्रातःश्रिया रचितमच्छरुचो(ऽम्बर)स्य लज्जा(पर्या?)यविद्रुमदलद्युतिसोदराभम् । पूर्वाचले समुद्भून्नवपट्टसूत्र सत्कुञ्चिकातिलकचिह्नमिवार्कबिम्बम् ॥ इतोऽपि देवेन सर्वजगदुग्रदुरन्तरोग___ संहारकेण दिवसप्रभुणा निरस्तैः । कुष्ठस्य शुभ्रतिलकैरिव......." तारागणैर्गगनमुज्झितमस्तशेषैः ॥ अथ क्षणेन प्रसरद्भिः किरणमालिनो मयूखैर्वियत्कक्षान्तराणि, विकसद्भिर............"श्चक्रवाकयुगलैर्जलाशयतटानि, विलसद्भिस्तल्पतलोत्तीर्णमा निनीकटाक्षः निकेतनानि, भास्वद्भिस्तत्काल.............................. केतन तथाऽहनि...."निवषे-द्भि-तलवद्दा-हा कस्यमाणवशतदीधितिप्रतानैविगुणितवैभातिकप्रभामं......" ......."राजत् । तस्मिन्सकलभुवनकोशोद्धाटनपटीयसि प्रभातसमये प्रविशदवसरवराङ्गनारणन्मणिकिडिणीझणत्कारमधुरितेन वन्दिना मुक्तसूक्तारवेण प्रबुद्धो महीपतिरुत्थाय निर्वयं च प्रत्यूषसमुचितं कृत्यजातमाहूय रभसादभीष्टाय कुमारकेसरिणे तं रजनिचर्यावृत्तान्तमखिलमावेदयांचवे । निवेद्य च प्रस्ततेन यथा (प्रशस्तेन पथा ?) त्रिपथगाम्बुचुम्बितजष्टाकिरीटशिखरमर्धेन्दुशेखरं भगवन्तमयितुसुचित "री
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy