SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११६ सोडलविरचिता दारम्भार्थमुत्थितवान् । अथ क्रमेण पवित्रितशरीरो यथाक्रियमाणंविकसितपत्रकवकुलकमलमुचुकुन्द (च) म्पकादिकुसुमसञ्चयप्रचुरैरुचितशुचिरुचिरसिचयालङ्कारहारादिभिरगरुकर्पूरधूपदीपादिभिरुपचारैः परिसमापितमहेश्वरोपहारनित्यक्रियः तत्कालमनाकुलावसरसम्मिलितेन बहुलितो मदनमोहेन स्वप्नसंवृत्तमिव तं सर्वं शर्वरीव्यतिकरमाकलय्य परिस्फुटीकर्तु, पुनरीक्षितुं तारावलिं, दर्शयितुमस्याश्चित्रपटम्, अनुभवितुमनवद्यमुदयसुन्दरीकथाकर्णनरसैकसौख्यम्, अतिवाहयितुमनङ्गमार्गणोदनवेदनादुःखानि सस्वादयितुमीश्वरायतनवृत्तान्तेन कुमारकेसरिणम्, आलोचयितुमुपरिष्टाद्नुष्ठेयमतिस्तोकाप्तपरिग्रहः सह कुमारकेसरिणा नगरप्रचारसाध्वीमधिरुह्य कुञ्जरकुटुम्बिनीमुत्सुकेन मनसा मठं विश्वभूतेजगाम । अवतीर्य च द्वार एव परिस्खलितनिखिलान्यलोकः कुमारकेसरिणमादाय सन्मुखसमागतेन विश्वभूतेः शिष्यवर्गेण निर्दिश्यमानवा मठस्य प्रगुणितवरासनामुपरितनी भूमिमध्यास । तत्र यथोचितमागत्य स्थितां तारावलीपरीतपावी भगवती विश्वभूतिमवनतेन मौलिना प्रणम्य तत्पादपल्लवार्पितमाशीर्वादसमनुगं पुष्पदाम सविनयं जग्राह । विश्वभूतिश्च वत्स किमप्यारब्धमुपास्तिकर्म निवर्तनीयमास्ते तन्मुहर्तादिव निवर्तयामि यावत्तावदनया साईमभीष्टकथारसेन क्षणान्तरमतिवाहयेति पुरस्तादुपवेश्य तारावलीमभ्यन्तरं विवेश । राजा तु रजनिशयनावस्थानसुखप्रश्नगौरवेण सन्मान्य सदृष्टिक्षेपं निर्दिश्य कुमारकेसरिणं तारावलीमवोचत्-जानाति भगवती कोऽयमिति, साऽपि स्मेराननं तमालोक्य स्मित्वा प्रत्यवोचत्-देव जानामि स एष समुद्रान्तः शङ्करायतने तेनास्मत्स्वामिनीजीवितेन समं चित्रपटेन शापाहतो महात्मा कथं च पुनरेनां निजप्रकृतिमासाद्य मिलितो देवस्येति कथ्यमानमवगमिष्यामीति प्रोक्तो महीपतिस्तत्सर्वमादितो निवेद्य तं चित्रपटमन्तिकस्थस्य ताम्बूलकरडुवाहिनो हस्तात्स्वयं समर्पयामास । साऽपि तस्मिन्नुढेष्टिते तथा विलोक्य चित्रगतामुदयसुन्दरी झगिति प्रत्यग्रीभूतविरहव्यथोत्पीडगाढितादन्तःकरणयन्त्रादुद्गतेनेव बाष्पाम्भसा भरितलोचनद्रोणिरतिकरुणं हा वयस्ये प्रेयस्युदयसुन्दरि ! चिराचित्रेण दृष्टाऽसि कासि भृशमभीष्टजनविप्रयुक्तमात्मानं क्षपयन्ती कालमतिकामसीति दुःखपरतन्त्रचित्ततया शिथिलितग्रहं तं पटमुत्सृज्य विघृत्य च करतलयुगलेन भालस्थलमवनतमुखी हठान्निपतन्तीभिरश्रुधाराभिरुच्चस्वनं रोदितुमारेभे । राजा तु रुदन्तीं तामवेक्ष्य कृपा
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy