Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
सोडविरचिता
किमिति चेत्थमतुच्छमनसाऽपि भवता कृपास्पदमारब्धेयं तपस्विनीत्यादि पृष्टो नृपेण सोऽब्रवीत्
८४
कथयामि श्रूयतामुर्वी ( पते ! ) प्रसिद्वैव भवतामस्तीह तोयधेर्दक्षिणस्य परं कूलमलङ्कृत्य स्थिता सर्वतोऽप्युद्दीप्रकनकमयाशेषसृष्टितया बहिनिर्गतस्यास्थानपदवीव वाडवस्य, वज्रिहतपक्षस्य वज्रदहनविश्रान्तिरिव त्रिकूटशैलस्य, हरशरहुताशदीप्तस्य प्रद्युतिरिव त्रिपुरस्य, कनकसञ्चयपरस्य कोश - र्द्धिरिव दक्षिणदिगीश्वरस्य, प्रलयपवनास्फालनत्रुटिता हेमाद्रिशिरःश्रेणिरिव विदीर्य शतशः प्रकीर्णा भूतले, भूय (रिव?) सौवर्णी त्रिभुवनश्रियः श्रियो - ऽनुकारादुत्पादितेन्द्रपुरीशङ्का लङ्का नाम नगरी । यस्यामद्यापि दशकण्ठशासनकदर्थनानुस्मरणत्रासात्समीरणः प्रचलदायतपताकाग्रतरलिमाकारेण सदैव कम्पमानः प्रविशति । यस्यां च रावणेन बलादानीय निभृतानां त्रिदशबन्दीनामनवरतमनर्गलाश्रुपातमलिनितानीव कालिमानमावहन्ति मरकतोपलफलकनिर्माणवन्ति हर्म्येषु मणिकुट्टिमतलानि । या खल्वहो विना दशाननमिदानीं कोमला पकारितामुत्सृज्य स्वातन्त्र्येण प्रवृत्तोऽयमिति पतिपराभवमसहमाना तपति तीव्रमादित्ये सूर्यमणिभूमिकाऽऽविर्भूयमानार्चिश्छलेन कोपादिव ज्वलति । या च दशकन्धरे स्वामिन्युपरते विलासवापीषु पीडयति कमलषण्डमचण्डधामाऽसावित्युदये चन्द्रमसः स्यन्दमानेन्दुमणिगवाक्षवलभीजलबिन्दुराजिभिरजस्रमेव शोकादिव रोदिति । तस्यां च रक्षसामधीश्वरः पुलस्तेरपत्यम्, अन्वयाभरणमम्भोजभुवो भगवतः, श्रीमतश्च विष्णोश्चरणनख'चन्द्रिकाऽऽचान्तललाटतटकालिमान्धकारधोरणिः, अनन्तरं रावणस्य प्रतिष्ठितो राघवेणात्मनः प्रताप इवास्ति राजा विभीषण इति । असावपि ख्यात एक भुवनेषु ।
धाम्ना तीव्रगुणाञ्चितेन जगतामत्यन्तमुत्तापके
प्राप्ते कालवशान्निशाचरपतौ लोकान्तरं रावणे । तेजस्वी शिशिराशयः शुचिसुधानिष्यन्दहृद्याकृतिर्यः सूर्येऽस्तमिते शशीव समभूदाप्यायको देहिनाम् ॥
अपि च
योऽभून्निसर्गमलिने रौद्रे जातोऽपि रक्षसां गोले । विमलाकृतिरतिसेव्यो मणिरिव फणिनां फणाफलके ॥

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180