Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
उदयसुन्दरीकथा। कलिन्दसुताकृष्टिपाटितो/तटत्रुटितं सङ्कर्षणहलाप्रमिव वस्त्वन्तरेण स्थितमपारपरुषताप्रचण्डमादाय मण्डलायमसमखण्डनभराडम्बरप्रबलः प्रतिभटपलायनाशयेव सुदूरमसिलतोल्लासनविसारिणा बाहुपाशेन रुन्धन्नाशामुखानि, उपरि परिसर्पता कृपाणदण्डेनार्गलयन्विहायसोद्वारम् , उदारदीपकालोकदीप्रया दृशा कुर्वन्सर्वतोऽप्युद्योतम् , उत्तालतुमुलेन किलकिलारावशिबिरेण विश्वगतं च लोकमुन्निद्रयन्, उग्रपदपातदलितमेदिनीपृष्ठः प्रधावितो राक्षसः क्रोधानुबन्धातिदुर्द्धरं प्रहर्तुम् । अथासौ सहसैव परं प्रहारव्यापारितो राक्षसेन खड्गस्तदुग्रकरमुष्टिबन्धादिघव्य राज्ञः प्रदक्षिणां कृत्वा पुरश्चरणयोः पपात । राक्षसो. ऽप्यत्रान्तरे संवृत्य सपदि सङ्कामदारुणं स्वरूपम् , उपरचितकरसम्पुटाञ्जलिरागत्य विनयादाजानुविनमितेन मूर्धा प्रणाममकरोत् । अब्रवीच सप्रश्रयम्अहो ! सत्यममुतः स्वरूपादवगतोऽसि यः किल जीव इव संसारशरीरस्य गीयसे, मुक्तामणिरिव ब्रह्माण्डशुक्तिसम्पुटस्य पव्यसे, मृगनाभिनायक इव नरलोकव्यञ्जनये(नाय ?)निर्वयंसे, रत्नगुच्छ इव भूकल्पलतिकायाः श्रूयसे, माणिक्यबन्ध इव जम्बूद्वीपपदकस्य प्रतीयसे, स खलु सकलभुवनभूपालभूषणापीडचूडाग्ररत्नं प्रतिष्ठाननगरपरमेश्वरः कुन्तलानामधीश्वरो राजा मलयवाहनो भवान् । यस्य ते नामाक्षरस्तम्बः सदैवालापमालाग्रिमगुलुच्छ इव गृह्यमाणस्त्रिभुवनश्रिया सततमखिलब्रह्माण्डमण्डलोदरविहारलीलाविशृङ्खलेन मया समन्तादयमेव सुभटगोष्ठीष्वयमेव शृङ्गारवा स्वयमेव कवीश्वरसभास्वयमेवाग्रगणनासु त्यागिनामयमेव नामग्रहेषु विदुषामयमेव प्रशंसासु क्षत्रियाणामाकर्णितो बाढम् । कस्यापरस्यान्धकभिदा देवेन वर्णितपराक्रमं मामभिभवितुमीश्वरा शक्तिः, कस्य वाऽन्यस्य प्रभावमपहाय पपात पुरश्चरणयोरेवमसौ त्रैलोक्यविजयी मण्डलायः, तदेष स्वयमुपढौकितात्मा स्वीक्रियतां कृपाणः, मुक्ता च तापसीयम्, इदानीमनुज्ञया प्रसीद, व्रजामि निजमाश्रमस्थानम्, सिद्धश्च तवाहममुना विक्रमरसेन, कदाचिदवसरे यन्मयाऽपि कार्यमुपयुञ्जीत तत्राहमनुस्मरणीयः श्रीमतां वरेणेति सानुनयमभिधाय तूष्णीं गते तस्मिन्नुपजातकौतुको नरपतिरवादीत्-भोः ! समरसन्निवेशोद्भेदिता भद्रैव जायते मैत्री। तेनाद्य मे रमा(णा?)नुभावाजातोऽसि निशाचरधौरेय मित्रम् । अतो न नाम रक्षणीयं मनः स्तोकमापृच्छ्यसे कथय को भवानवश्यममुना स्वरूपसंरम्भेण न खलु पलाहारपौरुषं रक्षोमात्रमतिमात्रगुणोऽसि राक्षसेषु कश्चित्, कश्च क वाऽयमासादितः प्रभावी मण्डलामा,

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180