________________
उदयसुन्दरीकथा। कलिन्दसुताकृष्टिपाटितो/तटत्रुटितं सङ्कर्षणहलाप्रमिव वस्त्वन्तरेण स्थितमपारपरुषताप्रचण्डमादाय मण्डलायमसमखण्डनभराडम्बरप्रबलः प्रतिभटपलायनाशयेव सुदूरमसिलतोल्लासनविसारिणा बाहुपाशेन रुन्धन्नाशामुखानि, उपरि परिसर्पता कृपाणदण्डेनार्गलयन्विहायसोद्वारम् , उदारदीपकालोकदीप्रया दृशा कुर्वन्सर्वतोऽप्युद्योतम् , उत्तालतुमुलेन किलकिलारावशिबिरेण विश्वगतं च लोकमुन्निद्रयन्, उग्रपदपातदलितमेदिनीपृष्ठः प्रधावितो राक्षसः क्रोधानुबन्धातिदुर्द्धरं प्रहर्तुम् । अथासौ सहसैव परं प्रहारव्यापारितो राक्षसेन खड्गस्तदुग्रकरमुष्टिबन्धादिघव्य राज्ञः प्रदक्षिणां कृत्वा पुरश्चरणयोः पपात । राक्षसो. ऽप्यत्रान्तरे संवृत्य सपदि सङ्कामदारुणं स्वरूपम् , उपरचितकरसम्पुटाञ्जलिरागत्य विनयादाजानुविनमितेन मूर्धा प्रणाममकरोत् । अब्रवीच सप्रश्रयम्अहो ! सत्यममुतः स्वरूपादवगतोऽसि यः किल जीव इव संसारशरीरस्य गीयसे, मुक्तामणिरिव ब्रह्माण्डशुक्तिसम्पुटस्य पव्यसे, मृगनाभिनायक इव नरलोकव्यञ्जनये(नाय ?)निर्वयंसे, रत्नगुच्छ इव भूकल्पलतिकायाः श्रूयसे, माणिक्यबन्ध इव जम्बूद्वीपपदकस्य प्रतीयसे, स खलु सकलभुवनभूपालभूषणापीडचूडाग्ररत्नं प्रतिष्ठाननगरपरमेश्वरः कुन्तलानामधीश्वरो राजा मलयवाहनो भवान् । यस्य ते नामाक्षरस्तम्बः सदैवालापमालाग्रिमगुलुच्छ इव गृह्यमाणस्त्रिभुवनश्रिया सततमखिलब्रह्माण्डमण्डलोदरविहारलीलाविशृङ्खलेन मया समन्तादयमेव सुभटगोष्ठीष्वयमेव शृङ्गारवा स्वयमेव कवीश्वरसभास्वयमेवाग्रगणनासु त्यागिनामयमेव नामग्रहेषु विदुषामयमेव प्रशंसासु क्षत्रियाणामाकर्णितो बाढम् । कस्यापरस्यान्धकभिदा देवेन वर्णितपराक्रमं मामभिभवितुमीश्वरा शक्तिः, कस्य वाऽन्यस्य प्रभावमपहाय पपात पुरश्चरणयोरेवमसौ त्रैलोक्यविजयी मण्डलायः, तदेष स्वयमुपढौकितात्मा स्वीक्रियतां कृपाणः, मुक्ता च तापसीयम्, इदानीमनुज्ञया प्रसीद, व्रजामि निजमाश्रमस्थानम्, सिद्धश्च तवाहममुना विक्रमरसेन, कदाचिदवसरे यन्मयाऽपि कार्यमुपयुञ्जीत तत्राहमनुस्मरणीयः श्रीमतां वरेणेति सानुनयमभिधाय तूष्णीं गते तस्मिन्नुपजातकौतुको नरपतिरवादीत्-भोः ! समरसन्निवेशोद्भेदिता भद्रैव जायते मैत्री। तेनाद्य मे रमा(णा?)नुभावाजातोऽसि निशाचरधौरेय मित्रम् । अतो न नाम रक्षणीयं मनः स्तोकमापृच्छ्यसे कथय को भवानवश्यममुना स्वरूपसंरम्भेण न खलु पलाहारपौरुषं रक्षोमात्रमतिमात्रगुणोऽसि राक्षसेषु कश्चित्, कश्च क वाऽयमासादितः प्रभावी मण्डलामा,