SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरी कथा। क्क (कु ? )पुंसां तावेव ध्रुवमुदरपूर्त्तिव्यवसिता ___ वभूदेकश्चान्यो मलनिगमभूमेः शुचयिता ॥ हरिहरस्वामिनामसाध्योऽहमिति च त्रैलोक्यवन्येषु निन्दामातन्वती त्रुटितैव किन्नते जिह्वा । त्रुटिता न चेदहमिदानी लुनामि । अपिच रे पाप प्रतिपदमुदञ्चितालापैः किमिह विस्तारितेन प्राकृतजनोचितेन कलिना । यस्मान्मियो मर्माविष्कारमेदुरो रण्डाकलिः, आक्रोशमुखराङ्गुलीस्फोटनप्रधानः सपत्नीकलिः, असभ्यशपथिकोत्थापनपटीयान्कुहनीकलिः, स्वहननोपक्रमप्रवणो ब्राह्मणकलिः, शाखोहारपरः प्रहारवन्ध्यो वाणिज्यककलिः, कुटुम्बमेलिकलकलोदर्गलश्चान्त्यजकलिः, अन्यश्च कश्चिदन्योन्याचरणनिन्दापरायणः, कोऽपि परस्परकृतोपकारप्रकाशनपरः, कोऽपि गर्जितरवमात्रसारः, कोऽपि चात्मप्रशंसापुरस्सरः कलिः, इत्याद्यनेकधाऽपमानकविषयो विधेयविफलः पर्यन्तनीरसश्च समन्ताज्जानपदः कलिः । सुभटकलिस्त्वन्यादृश एव । यत्र प्रहारमिलितासिधाराखणत्काररव एव सङ्करालापः, प्रबलकुन्ताग्रताडितोदातरकुञ्जरारटितमेव महीयसी हक्का, परशुमुखविखण्डितारिशिरःसुषिरपरिणतपवनोरुभाङ्कार एव निझरागर्जि:, स्वभुजसंहृतारातिकुलपुरन्ध्रिकानुशोचनपदान्येव परेषु निन्दा, विमुखीकृतकातराभयप्रदानमेव चात्मनि प्रशंसा चारलोकस्य, तदद्य रे समरमूढ तेनैव कलिनाऽनुष्ठीयसे । प्रहर प्रहर पूर्वम् । नाहमग्रप्रहारी रणेषु । येन ते झगित्यसिलतोल्लासलीलयैव विभूय कपिलकुन्तलसटाप्रभोद्दीप्रहरशरानलकरालितं खण्डमिव त्रिपुरस्य पातयामि धरातले शिरः, तारयामि च विपक्षनिग्रहेण तापसीम्, इत्येवमुर्वीभुजो निशम्य शौर्यमदोद्रेकदारुणं रणालापम्, आनंदितः प्रवीरलाभेन, विस्मितः प्रतिभटावलेपोक्तिभिः, तरलितो राजभुजबलोपलम्भकौतुकेन, त्वरितः समरसङ्गमाभिलाषेण, कुपितश्च प्रस्तुतार्थ(वि)घटनात्, राक्षस:-" साधुभोः शौंडीर ! साधु, योऽहं प्रकृष्ठरणपथोपदेशाक्षरैरेवमनुशिक्षितोऽस्मि तदेष पूज्यसे कुशिक्षितगुरोस्समरशिक्षाक्षिणया राक्षसेन तव । भवाभिमुख्येन । प्रगुणो गृहाण मजपरिघप्रहारात्पौरुषस्य फलमित्यालापसमकालमुत्पाद्य पिप्पलस्य पुरोदृष्टमसङ्कटायामं ताल(दु)ममुद्ग्रेण रंहसा नभसि भ्रामयित्वा क्षिप्तवान् । क्षितीन्द्रोऽपि तमापतन्तमन्तरिक्षण सौष्टवागमनसङ्ग्रहीतैर्वायुभिः पूत्कारभरमुत्सृजन्तं पृथुदलेन शाखाकदम्बकेन विपुलफणाचक्रवालभीषणं भुजङ्गमिव सरलप्रकाण्डमवनीरुहं सर्पारिचञ्चुसन्दंशदारुणेनासिना विखज्य खण्डशः पातयामास ।
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy