Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
सोडलविरचिता क्रोधेन यातुधानः पुनरन्यमन्यादृशा प्रहारोपक्रमेण शाखिनं व्यमुश्चत् । अवहितश्च राजा तमपि तेनैव पथा निर्वर्तितवान् । अन्यमन्यं च यं यमुर्वीरुहमतिक्रोधदुईरो निशाचरः क्षिपति तं तं नभस्युद्दण्डताण्डवनटेश्वरो नरेन्द्रश्छित्वाऽवनौ प्रकीर्णमेव दर्शयति । एवमन्यदप्यनेकोद्दण्डगण्डोपलशिलादि यद्यथा समर्थमस्त्रीकरोति नक्तश्चरस्तत्तथैव प्रपश्चितोचिताघातभङ्गेन विघटयत्युर्वीभुजां प्रवरः।
ततश्च क्षितीन्द्रकरतलितासिपत्रप्रभावपरिभूयमानेषु विषमपातिष्वनेकशोप्यस्त्रेषु बाढमुद्दीपितः प्रबलबहुलकोपानलेन कौणपः कुतोप्याकृष्य करे कृतमुत्क्षिप्तवानेकमपूर्व, विश्वसंहारविदलितस्य ब्रह्माण्डसम्पुटस्य कर्परमिवोत्पातचलितचण्डानिलेन बलादुल्लालितं, क्षितिपीठमिवादिकोलेन दंष्ट्रया विधृतं, कल्पान्तविघटितं कमठेन्द्रकटाहमिव स्फुटनवेगादूर्ध्वमुच्चलितं, देवतावतारितमिव अद्भुताद्मविस्तरं शिलापिण्डम् । उपरि चान्दोलयन्मस्तकस्य स दर्पोद्रेकदुस्सहमवादीत् ॥
कालस्यासनपीठिकाऽतिमहती भित्तिश्च मारीगृहे
मृत्योरप्यभिषेकमङ्गलविधावायामिनी वेदिका । महाहुप्रहिताऽद्य वीर शृणु भोस्त्वां संहरन्ती शिला
योऽन्यः कश्चिदिहामरेष्वपि भटस्तेनाप्यसौ रुध्यताम् ॥ इत्येवमभिधाय (प्रहर्तु प्रवृत्ते राक्षसे) नरपतिविनाशशङ्कया हा हा गृहीतमप्रतिसमाधेयं पापेन रक्षसा प्रहरणमिति साकुतमाकुलीभवति तपस्विन्याश्चेतसि, अहह दुष्करमितो विमोक्षणमवनीश्वरस्येति विषीदत्सु खेचरजनेषु,अहो नि थमिदं जगजायते लग्नमिति च समन्तादुत्ताम्यति दिगीशवर्गे, न किल यावदसावाक्षिप्य क्षिपति तावदेकहेलयैव कलहकौशलविशारदो मेदिनीपतिरपहाय खगमादाय च विचित्राघातघटनैकचण्डं गण्डोपलमतिरयविसर्जितेन संवारिताखिलभुजस्था (स्थे ? )ना तेन झगित्याजघान कराग्रमणिबन्धे पलाशिनम् । तस्य च गण्डोपलास्फालदलितमणिबन्धविधुरात्परिभ्रश्य हस्ताच्छिला भूतले पपात । सा ताहगारम्भसंरम्भिणी महाशिला विवेश च निजाङ्गभर(दा)रितधरातला पातालम्, उत्थितश्च नरेन्द्रसम्बन्धिना साधुवादेन मिश्रितः समरमुत्पश्यतां नभसि नभश्चराणां कलकलः । अत्रान्तरे निष्फलीभूतबलवदखिलास्त्रपातप्रयासतया विलक्षो रक्षसां वरः सहसैव कचिददृश्यभावमापद्य प्रयातवान् । उर्वीश्वरस्तु विस्मितेन व्यचिन्तयत् । ननु कि

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180