Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
उदयसुन्दरी कथा। यकोलाहलम, उल्ललङ्घजपटफटत्कारितोपकण्ठकनकदण्डिकादारितनभस्तलम्, उल्लोठिताध्वजलधरम्, उत्सारिताग्रतारकं, स्वरूपमविकृत्य त्वरितमन्तरिक्षण गच्छतस्तस्य तिमिरपटलोन्मूलितालोकवृत्तिरहमन्येन नीयमानोऽन्ध इव, क एष ककुभो विभागः, कियतिक्रान्तं पश्चात्, अग्रेऽपि कियद्गन्तव्यम्, किदृशी चासौ वसुमती, कीदृशाहि ते गिरिसरित्कान्तारपरिगताः पन्थानः, कीदृशोऽप्यसौ जनपदप्रचार इति न किञ्चिज्जानामि, केवलं चरणचङ्कमणपीडाभिरुज्झितःपदे पदे मृदुसमीरलहरीनिवेशशीतलोचनो यानेन गतिसुखमनुभूतवानस्मि । तथा व्रजतश्च मे किमाश्चर्यमावेद्यते सहसैवमेकत्र भग्नदिव्यप्रभावमिव, चलितसञ्चारयन्त्रमिव, तावत्पथासमर्थमिव, केनापि विधृतमिव, क्वापि प्रस्ख. लितमिव, विमानमस्पन्दरूपतया स्थिरीभूय तस्थौ।
तथा स्थिते च तस्मिन्नुभूतविस्मयोऽहं नन्वनाकारसमतलेऽस्मिन्नभोऽध्वनि कोऽयमसंभाव्यमानपरिस्खलनविषयस्यास्य किल निश्चलतया स्थितौ हेतुरिति सर्वतो निभालयन्न किश्चित्तादृशं कारणमुपलब्धवान् । एकं च परं तस्य तलमयनिर्माणमणिदलोद्योतेन मूले दुरन्तविस्तारमम्भसः प्राग्भारमपश्यम् । तदालोकेन च सवितकमहो कोऽयमियता जलाभोगेन भूतले प्रदेशः किमयमुद्वन्त:( म्महत्याः ?) कस्याश्चित्सरितो महाहृदः, किमिदमुल्लोलकवलिताभ्रसंरम्भमद्भ वा सरः, किञ्चिदथ प्राप्तस्तमेनमहं लङ्कापुरीप्राकारं दक्षिणाम्भोधिमिति निपुणं निरूपयन्ननुसमुद्र एवायं कस्यापरस्य परितोऽप्येवमलघुपरिसञ्चरद्भरितमतिमिङ्गिललितविद्रुमदलदन्तुरोर्मिशोणिमवती वारां विभूतिः। एवं चेत्किमित्यवान्तरएवानुत्पन्नरोधमपि स्थितमेतदिति यावद्वधारयामि तावदेकहेलयैव कलकलितकिङ्किणिनिनादोन्नादितनभस्तलेन सर्वाङ्गमुत्कम्पितम् । तेन तत्कम्पविचलितासनतया साकूतमितस्ततो दण्डिकासु लगितुमाकुले मयि सह मयैव परिभ्रंशनिस्सहं विमानमगाधगर्भे तस्मिन्निपपात ।
तेन च क्रोडीकृतः क्षणादेवं हानिफलसमारम्भोऽहमुपरतइतीयन्मात्रचेतनो निमग्नोऽस्मि । तत्कालमग्नोऽहमधस्तान्न जाने, कथञ्चन सहसैव परं प्रबुडकरणवर्गः । न च तेषां विमानसागरावर्तवलयानामेकोऽपि । केवलं विमलविद्रुमशिलासम्पातस्य विसङ्कटाकारशालिनः प्राकारवलयस्य द्वारवर्तिनमात्मानमपश्यम् ।
तथाऽवलोक्य विस्मयचपलेन चेतसा सर्वतो निक्षिप्य चक्षुरहो क किल दिव्यं तद्विमानयानं येनागतोऽस्मि । क स प्रसरदुर्गमः समुद्रो यस्यांभसि

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180