Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 77
________________ सो लविरचिता तस्मिन्नुपाविशन्नेव झगित्यङ्गणोत्सङ्गभुवि समुत्सर्पता रणन्मणिरवझङ्कारमुखरेण ध्वनिना विकृष्टदृष्टिः,एकहेलयैव लीलया चलन्तमनन्तविस्तारं, पुरक्षोभमिव स्त्रीराज्यस्य, व(च?)लदशनमिव शृङ्गारस्य, मेलमिव सौन्दर्यस्य, सार्थमिव यौवनस्य, काञ्चीमुखाग्रघटितेन रत्नमकरेण प्रकटितमकरवाहनं सैन्यमिव मन्मथस्य, स्फुरन्मुक्तासरप्रसृतेन प्रभापटलेन परिणडचन्द्रिक कुटुम्बमिव चन्द्रमसः, कर्णपाशदोलिन्या कुण्डलश्रिया विलसितान्दोलकं जातिघर्गमिव वसन्तस्य, कराग्रविधृतेन लीलाकुवलयेन गृहीताञ्जनकूपिकं परिग्रहमिव रतेः, अविरलकुरुलच्छलेन सहोत्थिततिमिरनिकुरुम्बं पातालादिव समुत्थितं, मौक्तिकाभरणविभ्रमेण सञ्चलिततारकं नभस इवावतीर्ण, पदतलारुणिमसम्पदा लग्नदिग्गजशिरस्सिन्दूररागमाशाभ्य इव प्रसूतं, सहजशोणाधरबिम्बतया मुखमिलितविद्रुमदलं समुद्रादिव निस्सृतं, श्वसितसौरभविभूत्या घटितपारिजातपरिमलं स्वर्गादिव भ्रष्टम्, एकार्णवं लावण्यवारिभिः, एकारवं किङ्किणिरणितारवैः, एकास्तसन्ध्यं शिरस्सिन्दूरपांसुभिः, एकाभ्रमाभरणप्रभाभिः, त्रिभुवनश्रियः क्रीडापुत्रिकौघरचनायमानं, मुखसमीरसौरभापतन्मधुपच्छलेन गुलिकाधनुर्वरेण मनोभुवा मरकतोपलगुलिकाभिरिवानवरतमाहन्यमानम्, आयान्तमनन्ययुवतिसामान्यं, कन्यासमूहमद्राक्षम् । मध्ये च तस्यातिधवलवृत्तातपत्रस्य मूले लक्ष्मीरिव चन्द्रमसो मण्डलानलिता, सावित्रीध्यानपरतन्त्रेण चेतसा सृजतः प्रजापतेस्तदाकारपरिणते च सैवेति प्रतीयमाना, रतिरिति प्रियाप्रत्ययादिव समालिङ्गिता मनोभवेन, रोहिणीति मुखच्छायागतेनाधिष्ठिता चन्द्रेण, सर्वतो विसारिणा कान्तिपरिवेषेण पृथ्वीव परिवृता पयोधिवलयेन, लावण्यजलभरादुत्तीय शैशवेन तटे न्यस्तमुडुपदण्डिकातल्पकमिव सुललिताङ्गुलीसञ्चयमुद्रहता चरणयोद्धयेन विराजमाना, पुष्पायुधेन प्रहरणीकृताभ्यां कनककेतकीसूति(ना?)भ्यामिव यथोत्तरमाकारवृत्ताभ्यां जवाभ्यासुद्भासमाना, (सुल) क्षणकिङ्किणीगणोपशोभिनो मनोभवस्यन्दनस्य नितम्बस्य युगेनेव पीनोरुयुगलकेन भ्राजमाना, मेखलोपरि जनितमणिपट्टिकावलयाकारमनङ्गभूभुजो गिरिदुर्गमिवगरिमरम्यं नितम्बमुदहन्ती, नियतमितः परतो भव्यं नास्तीति विधिना प्रदत्तं शून्यमिव सुवृत्तसुन्दरं नाभिबिम्बमाविभ्रती, जगदेकधन्विना मनसिजेन धनुर्विद्यावलेपादुत्क्षिप्तं सूचीनाराचमिव प्रतनुसरलं रोमावलीदण्डमाधाना, तानवमुपजनयतो विधातुरुदात्करतलैकपालिकया त्रिवारमधिकमुपादानद्रव्यमुत्सारयतो जाताभिस्तटीभिरिव त्रिसृभिर्लावण्यललिताभिर्वली

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180