Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 80
________________ उदयसुन्दरी कथा । रसागरसरणेरियमीहशी शिल्पविधिविशेषसारा सृष्टिरेषा पुनरत्रैव कन्यकावस्तुनि व्यक्तीभूतेति युवयोरपूर्वाकारसुन्दरिमदर्शनोल्लसितविस्मयरसप्लवेन जडीभूत इव निश्चलावयवकायो विकसितेन चक्षुषा प्रत्यङ्गमुभयतः क्रमेण निरीक्षितुं लग्नः। अत्रान्तरे च कुतोऽपि गर्भगृहोपकोणदेशाडवला भस्मनः प्रलेपेन, कपिला जटाभिः, आपाटला जटानामग्रकोटिभिः, आवरणवल्कलेन च हरितकान्तिरित्यनेकवर्णधरा मूर्त्तिरिव गारुडी तत्कालकलितदारुणभया दुरवलोकप्रकृतिरेका भ्रुकुटिबन्धकारितमुखी प्रकामवृद्धा तपस्विनी कोपेन परमुदर्गलं ज्वलन्ती निर्जगाम । निर्गत्य च सहसैव सा कण्टकघटासङ्घटितैरिव, ज्वलत्कणकरम्बितैरिव, शृङ्गिविषनिषिक्तैरिव, रोषशाणोत्तेजनतीक्ष्णैर्वचोभिः आः पाप पुरुषरूप प्रपश्चितपशुभाव त्रुटितपटुविवेकगुणोद्भष्टचैतन्य धिङ्मानुष्याधम त्वया किमेतदाचरितमपवित्रम् । कैतदपवर्गसंविद्विषयनायकजनयोग्यमासनस्थानमारूढोऽसि । मूढ किमिति देवतार्चनवस्तूपकरणमियं भग्ना । तन्नूनमिदानीं त्वमस्यैव कर्मणः फलमनुभव । प्रथमसमुत्थितेन वचसा प्रोक्तः पशुरेव । किन्त्वन्यत्र समुड्डीय पतनेन पतङ्गजातावनेन च माणिक्यशुक्तिकाभङ्गेन तदाकारया चञ्च्वा शुको भूत्त्वा क्षपय कालम् । अयं च पटः शिरसि शुक. जातिविलक्षणं शिखा भविष्यतीति मां शप्तवती । अहमपि तथा शप्यमानस्तया ननु किं मया कृतमिति यावद्धस्तात्पश्यामि तावदास्तृततदीयकृष्णाजिनोपरि स्वचरणेन भग्नां माणिक्यमयीं शुक्तिमपश्यम् । दृष्ट्वा च सानुतापमये चित्रविलोकनाक्षेपपरतन्त्रतया हृदयस्य, यावदसावुपमर्य भिद्यते तावदपि न चेतितं मदडितलेन । तदियमेतस्य कर्मणः सुमुपस्थिता परिणतिः । भवतु स्वीक्रियत एव दैवेन यथा प्रदत्तमेतत्फलम् । यतः। गात्राणि कांस्यपात्राणि कर्मभिश्छिद्रितान्यसौ। ___ कांस्यकार इवाजस्रं परिवर्तयते विधिः ॥ __तन्नमे दुर्विषहशापसन्तापदुस्तरमेतत् । तथाप्यथेदमतिदुरन्तसंवादं दुःखमुपनतम् । यत्किल केयं कस्य सुता कतमकुलप्रसूता क वसतिः कुतोऽत्र समागता किमभिधाना त्रिभुवनेप्यनन्यतुल्याकृतिः कुमारी कमेनमपहस्तितानङ्गरूपं पुरुषपुङ्गवमिह हृदीव पटे लिखितमावहतीति न खलु प्रश्नानवसरेण कथश्चन परिज्ञेया च बभूवेति चिन्तयति मयि प्रायस्तथा शापकलकलमाकर्ण्य झटित्युन्मुक्तपुष्पापचयकर्तव्या त्वरितमेव द्वित्रिसखीसनाथमूर्तिरसौ कन्यका संभ्रान्तेव ततोऽतिनेदीयसः कुसुमवाटिकोदरादाजगाम ।।

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180