Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
उदयसुन्दरी कथा ।
४५ रौचित्येन च प्रस्थाप्यमानैः श्वापदगणैर्विरलतां गते मृगवने गगनशिरोऽघिरूढमालोक्य चण्डरोचिषमुचितमवसरे विजयवर्धनः सविनयमुवाच-“देव ! कृतमतिकुतूहलेन वृत्तोऽयमवसरः पापर्द्धः यदेते समुच्छिन्नसकलसत्वं काननमवेत्य वामकरकलितलम्बमानबाणासना निवर्तन्ते धनुर्धरा, बलाद्रयनियन्त्रणस्तिमितवरवाजिनो मिलन्त्यन्योऽन्यमश्ववाराः, हेलानिवेशितदृष्टयः शून्यमवलोकयन्ति दिग्वीक्षजनाः, अहमहमिकया सश्वसनेन तरलितललदलघुजिह्वलता निरुत्साहसौम्यमाकारं वहन्ति च श्वानः, किञ्च तेजसा सधर्मा देवस्य भगवानुष्णकिरणोऽपि गगनगर्भमागत्य तीव्रशरशिखरखण्डितमृगामिषस्य पाकार्थमग्निमिव प्रगुणयन्नुदग्रदाहमातपं चकार । तथाहिपूत्कारेण तरङ्गितं पदतलैरुद्गर्तमुत्प्रेरितं
जडोरुक्रमणैर्दिभागितमुरोभित्या च वारि क्रमात् । घर्तिः परिशीलयन्नधिविशत्येष स्रवन्ती हृदं
भृङ्गैस्तप्तमदाहतैरविधुरैरुन्मुक्तगण्डो द्विपः ॥ इतश्चयदीशुक्लान्तः स्फुरदरणपुष्पोदरधिया
प्रविष्टो नामातः (सान्तः?)कणितमलिडिम्भः प्रकुरुते । कपिः स्थित्वा स्थित्वा तदिदमनुशृण्वन्विचकितो
धुनोत्यास्यं रौति प्रचलति चलत्युल्ललति च ॥ किश्चस्वेदाम्भश्चछुरितं कपोलफलकं नेत्रे मनामीलिते
वैधुर्यालसनिस्सहं वपुरपच्छायं च वक्राम्बुजम् । सद्यः सम्मिलितोज्झदीधितिकरस्पर्शादसौ बिभ्रती
__ भावेनेव मनोभवस्य शबरी संवर्गिता लज्जते ॥ अपि च
सर्वतो विजृम्भमाणेनामुना मध्याह्नतरणेरातपेन शिशिरपत्रपटलान्तरनिविशमानशकुनिचरणचूर्णिताविरलकिसलयरसेन प्लाविताः प्रस्विन्ना इव द्रुमाः, मध्याह्नपवनदोलितानामतिचला प्रकामतप्तोर्वीतलगता वेल्लतीव शाखिनां छाया, करिकुलविगाहनोड्डीनषट्पदपटलेनोपरिवृत्तेन नीलातपत्रेणेव तरुणोष्णकर्थिता निर्वाप्यते कमलकाननश्रीः, उत्तप्तपुलिन्दमजनोन्मिषितगुरुतरङ्ग

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180