Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 66
________________ उदयसुन्दरी कथा । हमाबिभ्रती, भ्रूलतेव वसुन्धरायाः, मरकतरत्नावलीवोत्तरस्या दिशः, कृपाणपट्टिकेव कलिन्दसुभटस्य, चरणशृङ्खलेव पूर्वार्णवकुञ्जरस्य, कैटभारिभयादन्तः प्रविश्यावस्थितस्य कालियभुजङ्गमस्य दिवसैः सञ्चयमुपागतानि जीर्णनिर्मोकदलखण्डकानीव डिण्डीरसटाशकलानि कूलेषु क्षिपती, विमलजलकेलिमज्जनरसप्रसक्तगोपीगणाभ्यन्तरविहारिणो हरेः शरीरसम्पर्केण पवित्रीभूतमम्भसा भरमाद्धाना, यमुनाभिधाना महासिन्धुरुत्तरां दिशमाश्रिता वहति । किञ्चयत्राच्छस्फटिकाञ्चितोभयतटैः श्यामाश्मसृष्टोरै रन्तभूतवराङ्गनैश्च वनितागेहेषु वातायनैः । तारापुत्रिकया परीतविभवैर्नेरिव स्फारितै रुत्पश्यन्ति सदाऽतिथीन्प्रतिपथं दानोपभोग्याः श्रियः ॥-- तस्यामधीश्वरो हरचरणसरोजस(सु?)हसितमानसःप्रसरता प्रतापेन प्रकटितारिपार्थिवभयज्वरः, हर इव धवलाभिरुहूलितो विभूतिभिर्यशसाम्, इन्द्र इव भूयसीभिरधिष्ठितो दृष्टिभिः शास्त्राणाम्, असीमविक्रमः शौर्योष्मणैवाङ्गेषु पुलकमाधानः, कृपाणतिमिरेणैव समिति वीक्षमाणो जयश्रियं, रणरसाप्लवनपुलकितोऽप्यसहनस्तेजस्विनाम्, अनवरतसेवाविनम्रसामन्तमौलिमणिमालिकारुणकिरणयावकितचरणाञ्जलिः, उदर्गलेन वयसा निकामवृद्धो वृद्धाभिरेव जयश्रीकीर्तिकमलाभिर्वृद्धावरोधविश्रुतोऽस्ति राजा सुचरितापहस्तितकलिः कलिन्दकेतुर्नाम । यस्य क्षीरपयोनिधौ मधुरिपोरग्रे विहृत्योपरि ब्रह्माण्डाचलितो गतः पृथुयशोहंसोऽभ्रमार्गेण यः। तस्यैते पयसा प्लुतस्य चलतः पक्षोज्झिता बिन्दवो । - नक्षत्राण्युषितस्य देहवलयोद्भूतं च विश्वं शशी॥ अपि च गृध्रान्धकारनीरन्ध्रे रणे रागान्धयाऽप्यसिः। यस्य नीलांशुकच्छन्नश्चित्रं दृष्टो जयश्रिया ॥ तस्य च महीपतेरुत्पन्नेषु बहुशो विचित्रगुणशालिषु पुत्रापत्यकेषु पर्यन्तसंभूतः कालक्षयाङ्कुर इव चन्द्रादिरत्नेषु, केतुरिव ग्रहेषु, क्षय इव संवत्सरेषु कलिरिव युगेषु च मलिनात्मा निन्द्यप्रसूतिरपत्यापशदो बभूव पुत्रः कुमारकेसरी नाम । सोऽहम् । अहं च सुचरिताचरणेषु पित्रा निरूपितैरनेकशः प्रव

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180