________________
उदयसुन्दरी कथा । हमाबिभ्रती, भ्रूलतेव वसुन्धरायाः, मरकतरत्नावलीवोत्तरस्या दिशः, कृपाणपट्टिकेव कलिन्दसुभटस्य, चरणशृङ्खलेव पूर्वार्णवकुञ्जरस्य, कैटभारिभयादन्तः प्रविश्यावस्थितस्य कालियभुजङ्गमस्य दिवसैः सञ्चयमुपागतानि जीर्णनिर्मोकदलखण्डकानीव डिण्डीरसटाशकलानि कूलेषु क्षिपती, विमलजलकेलिमज्जनरसप्रसक्तगोपीगणाभ्यन्तरविहारिणो हरेः शरीरसम्पर्केण पवित्रीभूतमम्भसा भरमाद्धाना, यमुनाभिधाना महासिन्धुरुत्तरां दिशमाश्रिता वहति । किञ्चयत्राच्छस्फटिकाञ्चितोभयतटैः श्यामाश्मसृष्टोरै
रन्तभूतवराङ्गनैश्च वनितागेहेषु वातायनैः । तारापुत्रिकया परीतविभवैर्नेरिव स्फारितै
रुत्पश्यन्ति सदाऽतिथीन्प्रतिपथं दानोपभोग्याः श्रियः ॥-- तस्यामधीश्वरो हरचरणसरोजस(सु?)हसितमानसःप्रसरता प्रतापेन प्रकटितारिपार्थिवभयज्वरः, हर इव धवलाभिरुहूलितो विभूतिभिर्यशसाम्, इन्द्र इव भूयसीभिरधिष्ठितो दृष्टिभिः शास्त्राणाम्, असीमविक्रमः शौर्योष्मणैवाङ्गेषु पुलकमाधानः, कृपाणतिमिरेणैव समिति वीक्षमाणो जयश्रियं, रणरसाप्लवनपुलकितोऽप्यसहनस्तेजस्विनाम्, अनवरतसेवाविनम्रसामन्तमौलिमणिमालिकारुणकिरणयावकितचरणाञ्जलिः, उदर्गलेन वयसा निकामवृद्धो वृद्धाभिरेव जयश्रीकीर्तिकमलाभिर्वृद्धावरोधविश्रुतोऽस्ति राजा सुचरितापहस्तितकलिः कलिन्दकेतुर्नाम ।
यस्य क्षीरपयोनिधौ मधुरिपोरग्रे विहृत्योपरि
ब्रह्माण्डाचलितो गतः पृथुयशोहंसोऽभ्रमार्गेण यः। तस्यैते पयसा प्लुतस्य चलतः पक्षोज्झिता बिन्दवो । - नक्षत्राण्युषितस्य देहवलयोद्भूतं च विश्वं शशी॥ अपि च
गृध्रान्धकारनीरन्ध्रे रणे रागान्धयाऽप्यसिः।
यस्य नीलांशुकच्छन्नश्चित्रं दृष्टो जयश्रिया ॥ तस्य च महीपतेरुत्पन्नेषु बहुशो विचित्रगुणशालिषु पुत्रापत्यकेषु पर्यन्तसंभूतः कालक्षयाङ्कुर इव चन्द्रादिरत्नेषु, केतुरिव ग्रहेषु, क्षय इव संवत्सरेषु कलिरिव युगेषु च मलिनात्मा निन्द्यप्रसूतिरपत्यापशदो बभूव पुत्रः कुमारकेसरी नाम । सोऽहम् । अहं च सुचरिताचरणेषु पित्रा निरूपितैरनेकशः प्रव