________________
सोडूलविरचिता
र्त्यमानोऽपि वृद्धैर्बलवतः पुराणस्य कर्मणा विपाकेन बलाद्वाल एव मलिनवृत्तौ द्यूते परां प्रसक्तिमुपजनयन्नुद्देजकः पित्रोरभूवम् ।
५६
एवमनुदिवसमुपचीयमानप्रवृत्तितया प्रौढिमधिरूढेन तेनैव च रसेन वासितान्तःकरणस्य क्रमेण निष्ठितनिजाशेषद्रव्यतया कदाचिदाक्रम्य बन्धुभ्यः, कदाचिद्वन्दीगृहीत्वा श्रीमद्भ्यः कदाचिच्च विधाय राजोपाधिं जनपदेभ्यः समाहृतेन समन्तादर्थेन द्यूतमस्खलितखेलनविलासमनुशीलयतः प्रयान्ति मे दिवसाः। अथाह मेकदा प्रतिक्षणमक्षीणखेलनव्यसनः शीलयन्नान्धिकादिबहुप्रभेदपरिगतं द्यूतमिदानीं जयामि तदानीं जयामीति प्रत्याशया सुदूरमन्धी भूतेन मनसा हारयन्ननवरतमकिञ्चनतया क्वचिद्यूतकारैरापणचतुष्पथेषु विधृतमात्मनो धनेन जनन्या मोच्यमानं, क्वचिद्विलासिनीपाटकेष्वातपोपवेशितं जनकेनोत्थाप्यमानं क्वचिद्देवभवनाङ्गणेषु निखातं भ्रातृभिराकृष्यमाणमात्मानमवधार्य चिन्तितवानस्मि । ननु किमेवमत्राहमन्यैरनुचिन्त्यमानो लघुकृतेनात्मना तिष्ठामि । धनाधीना हि वाञ्छितरसोपभोगसम्प्राप्तिः; धनस्य च कृते कियान्नाम न मया वराकः कदर्शितो लोकः, तावदादौ श्रीमतामीशः पितैव पुत्रतया प्रतिक्षणमपकृष्यमाणेन रिक्तीकृतः कोशेन, जननी च बालदुर्ललिततया शून्यीकृता भूषणकलापेन, बन्धुजनो हि सौदर्यवशितया वियोजितो विभवेन, जनपदोऽपि राजसूनुतया निष्किञ्चनीकृतो धनेन, वीरवृत्त्या च बलाद्वन्दिग्रहेण गृहीत्वा श्रियमसारीकृतः सकलोsपि सीमान्तर्वर्त्ती सामन्तलोकः । तत्तेभ्यो गृहीतमर्थजातं कियत्किल भविष्यति । अपीडया परेषामपरं तावन्तमर्थं कुतश्चिदर्जयामि । यमाजन्म नाम खेलतस्यति । नवाऽन्यत्किमपि मन्मनोऽध्यवसायगरिमानुरूपमस्ति विना महार्णवरत्नजातमृते रोहणाद्रिमणिवर्गात्, किन्त्वगस्त्यपरिपीतोद्वान्तस्य वारिधे - रत्नान्युच्छिष्टं धनमित्यस्पृश्यानि । निक्षिप्य भूमावुपर्युपविष्टस्य कृपणस्य वित्तमिति रोहणस्य च मणिचक्रमनादेयमन्यथा भुजबलेनोन्मथ्य रोहणनगेन्द्रं, प्रतापेन प्रशोष्य च पाथसां नाथं किं नामनगृह्णामि दुरन्तसन्तानमनयो रत्नसर्वस्वं यतः किमसाध्यमभिमतार्थसिद्धावनुबन्धिनो वीरस्य । तथाहिगर्जत्येष रसं तरङ्गमुखरो दुर्गाध इत्यम्बुधिस्तावत्तावदसावलङ्घन्य इति च स्तब्धो हिरण्याचलः । यावन्न प्रलयोपरूढतरणिस्तोमातपस्पर्द्धिना
माधारो महसामशेषविजयी वीरः करोत्यादरम् ॥