Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 43
________________ सोड्डलविरचिता मन्थरप्रचारमुचलितस्तस्यैव रोधसः शिरसि प्रवृत्तं पन्थानमनुसृत्य वामतो नातिदरवर्तिन्येकत्र नवदलविनीलयवनकपट्टिकावलयमण्डलिते विल्य पुञ्जितव्रीहिणि क्षेत्रखलके झटिति दृष्टमुत्कृष्टं कुटीरमपत्वरेण चेतसा सहर्षमाश्रितोऽस्मि । तच्चान्तरमानुषमेकत्र कृतपलालसंस्तारमन्यत्र विवृतकालिङ्गपुञ्जमपरत्र च खण्डभाण्डकोद्भासितैः चुल्लकमालोक्य नन्वेवमिह संवृत्तिश्चेवश्यमास्ते कश्चिदतः स यावदायाति तावद्वहिरेव तिष्ठामीति चिन्तासमसमयमाजगाम परमेकतो मानुषाकृतिः श्वापदपशुरशृङ्गापुच्छोऽनडान दिवसदृश्यो भूतविशेषश्चैतन्यवानुपलपुत्रकः परुषहलमुखविपाटितया पृथिव्या प्रदत्तशाप इव स्फुटिताग्रचरणस्तृणकुलानि गोरूपकैश्चारयत्यविरतमग्नाविति क्रोधान्मारुतविलग्नः शालिमलनोच्छलितपलालदलशकलकैर्गृहीत इव कूर्चकेशेषु हरिद्राफलाष्ठीलगुलिकाभिरिव लागलकुशकुठारीकलनकिणग्रन्थिभिः स्थपुटितकठोरकरतलो मस्तकाहितचारिभारकः स्थूलया च दुर्भवलितया रज्वा वनडपरिधानः स्कन्धीकृतजरत्कम्बलीखण्डो दण्डपाणिः पामरः। पश्यामि च तदन्तिके वामकरगृहीतमविपुलपलाशतरुवल्कचीरिकयावनद्धचरणं तमेव परमुत्तमं पतत्रिणां कीरम् । आलोकिते च तस्मिन् मृतोज्जीवित इवाहमानन्देन विकसितविलोचनो विशालया पुलकसम्पदा परीतमूर्तिरन्य एव संभूतवान् । अथासौ पामरः प्राङ्गणक एवोत्तार्य प्रवेश्य चान्तश्चारिभारकं तत्रैव बन्धनरज्जुवलये तमप्याबध्य विहङ्गपुङ्गवमागत्य ममांतिके स्कन्धादाकृष्य कम्बलिमुपाविशत् । लग्नश्च सदन्तनिष्कर्ष द्वाभ्यामपि कराभ्यां शिरः कण्डूयितुं तथा भ्रातः ! कुतो ग्रामादागतोऽसीति मां पृच्छत्यन्तरा शिरःकण्डूयनसुखासिकासीत्कारमुन्मुचत्यन्तरा क्षेत्रे विशंति गोरूपकाणि हक्कयत्यन्तरा पुनरग्रे गृहीतमुक्तेन वचसा तमेव प्रश्नालापं निर्वाहयतीत्येवमज्ञतया ग्रामेयकस्वभावतया वा मन्मनः कर्थितवान् । अहमप्यहो सेयमधुना पामरावधीरिका नाम भवतु । व्यर्थपरिणामया किमस्य वा स्वरूपचिन्तया, तावद्भावयामि स्वकीयं कार्यमुपश्लोकनैकगम्या ग्राम्यजातिरिति व्यापाराकारवर्णनापूर्वमनुकूलाभिरुक्तिभिरमुं प्रसाद्य सुखसमाप्लावितामत्र वसतिं करोमि, तथावस्थितश्च पश्चादस्मिन्पतत्रिणि किमयमाचरतीति पश्यामि, पृच्छामि च शुकस्य लाभान्वयमस्य च प्रवृत्ति, गृह्णामि चैनमेतस्मादुपायैर्दैवतोद्धृतमेव लब्धं शुकराजमिति विनिश्चित्य तथाहृदयसूत्रितधिक्कारयुक्तैरावर्जनवचोभिरवस्थानदानाय तं प्रवर्तितवानस्मि । सोऽपि मे प्रसन्नमनोवृत्तिरवस्थितिं दत्वा संवृत्तायां रासभाश्रयोचितमौचित्यचि.

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180