Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 53
________________ सोच तदेवं निर्वैरिवंशीकृतेऽस्मिन् भूवलये वृत्तोऽयमायोधनविनोदानां व्यापारः । सर्वतः पुनरेष हरचरणसरोजपूजाप्रपञ्चनेषु निष्पद्यमानानेकसुरसदनसत्रप्रपारामसरः कूपवापिकादिप्रतिष्ठाध्वजलग्नेषु अनवरतमहायज्ञेषू (ज्ञयू ? ) पोतम्भनेषु विप्रपरिगृह्यमाणभूमिदानोदकग्रहेषु सुकविकाव्यार्थ भावनाप्रतोष पूजासु शरणसमागताभयप्रदानकरणेषु प्रणयपरिणडबन्धुवर्गालिङ्गनेषु तुरगकरिबाहन - विलासकलितकुशलतोपलालनेषु सकलार्थिकृतार्थीकरणकर्मसु च व्याप्रियमाणः सततं विनोदयन्नेव हृदयमास्ते भुजस्तम्भो देवस्य । किन्त्वेकमस्ति । ४२ निर्वैरिणि क्षितितले रणदुः स्थितानामुर्वीभुजां भुजविनोदमहोत्सवाय । स्यादेष रोषवलितेषु वराहकेषु कोदण्डकेलिसुभगो मृगयाप्रसङ्गः ॥ अत्रान्तरे च कोऽपि मृगयाकौलेयककुटीरवर्त्ती पापकियुवा सह केनापि किमपि जल्पन्निमं श्लोकमपठत् । कुम्भैरुचतरस्तनी करटिनां नेत्रैर्मृगीणां लस हृक्पाता घनकुन्तलप्रणयिनी बर्हच्छदैः केकिनाम् । दंष्ट्राकान्तिकदम्बकैरपि कृतकी (बी) डाश्रि (स्मि ) ता पोत्रिणां नाधन्यैरनुसेव्यते मृगवनश्रीरथ रूपोडुरा ॥ राजाऽप्येतन्निशम्य रभसेनाधिरूढः साधु भोश्चित्रशिख ! साधु स्मृतं समर्थितं चैतदमुना श्लोकार्थेन प्रवर्त्तितश्चाहमस्मिन्नेव समये पापर्द्धिकस्य श्लोकपाठेधियं प्रवर्त्तयन्तीभिर्मृगयाधिदेवताभिस्तद्द्यैव क्रियते मृगवनगमनाय सामग्रीति प्रतीहारमुखेन प्रगुणीकर्तुमुचितपाशवागुरासारमेयाद्युपकरणानि मृगयापरिवारमादिदेश । स्वयं तु यथाक्रमोपसेव्यमानप्रस्तुतविधेयलीलादिभिस्तामेव सवासरशेषामतिवाह्य रजनीमुत्थाय प्रातरभ्यर्थ्य निखिलनित्योपहारपरिकरोपचारप्रपञ्चैर्भगवन्तमिन्दुमौलिमुचितं च वेषमादाय पर्याणनिहितनवमणिमरीचिमण्डलालोकसमेतं तुरङ्गमाखण्डल इव कुलिशकिरणचक्रसङ्क्रान्तिदीप्रमुचैःश्रवसमधिरूढः पार्श्वतश्चटुलखुरपुटविपाटितविध (?) त्तटेषु वाजिषु समारूढैरुपगतः समरलीलादिव्यापारसहचरेण मन्त्रिसूनुना विजयवर्द्धनेनाधिष्ठितैः प्रणयिभिरवनीश्वरकुमारैः पुरः प्रसर्पदाखेटखेलकपदातिपरिवारो मृगयावनपालदर्शितेनाध्वना तदभिमुखमुदचलत् । क्षणाच्च प्रवर्त्तिततुरगवेगः ससंतीन (?) रसितैरनेकशकुनिकुलकूजितैरवि

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180