SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सोच तदेवं निर्वैरिवंशीकृतेऽस्मिन् भूवलये वृत्तोऽयमायोधनविनोदानां व्यापारः । सर्वतः पुनरेष हरचरणसरोजपूजाप्रपञ्चनेषु निष्पद्यमानानेकसुरसदनसत्रप्रपारामसरः कूपवापिकादिप्रतिष्ठाध्वजलग्नेषु अनवरतमहायज्ञेषू (ज्ञयू ? ) पोतम्भनेषु विप्रपरिगृह्यमाणभूमिदानोदकग्रहेषु सुकविकाव्यार्थ भावनाप्रतोष पूजासु शरणसमागताभयप्रदानकरणेषु प्रणयपरिणडबन्धुवर्गालिङ्गनेषु तुरगकरिबाहन - विलासकलितकुशलतोपलालनेषु सकलार्थिकृतार्थीकरणकर्मसु च व्याप्रियमाणः सततं विनोदयन्नेव हृदयमास्ते भुजस्तम्भो देवस्य । किन्त्वेकमस्ति । ४२ निर्वैरिणि क्षितितले रणदुः स्थितानामुर्वीभुजां भुजविनोदमहोत्सवाय । स्यादेष रोषवलितेषु वराहकेषु कोदण्डकेलिसुभगो मृगयाप्रसङ्गः ॥ अत्रान्तरे च कोऽपि मृगयाकौलेयककुटीरवर्त्ती पापकियुवा सह केनापि किमपि जल्पन्निमं श्लोकमपठत् । कुम्भैरुचतरस्तनी करटिनां नेत्रैर्मृगीणां लस हृक्पाता घनकुन्तलप्रणयिनी बर्हच्छदैः केकिनाम् । दंष्ट्राकान्तिकदम्बकैरपि कृतकी (बी) डाश्रि (स्मि ) ता पोत्रिणां नाधन्यैरनुसेव्यते मृगवनश्रीरथ रूपोडुरा ॥ राजाऽप्येतन्निशम्य रभसेनाधिरूढः साधु भोश्चित्रशिख ! साधु स्मृतं समर्थितं चैतदमुना श्लोकार्थेन प्रवर्त्तितश्चाहमस्मिन्नेव समये पापर्द्धिकस्य श्लोकपाठेधियं प्रवर्त्तयन्तीभिर्मृगयाधिदेवताभिस्तद्द्यैव क्रियते मृगवनगमनाय सामग्रीति प्रतीहारमुखेन प्रगुणीकर्तुमुचितपाशवागुरासारमेयाद्युपकरणानि मृगयापरिवारमादिदेश । स्वयं तु यथाक्रमोपसेव्यमानप्रस्तुतविधेयलीलादिभिस्तामेव सवासरशेषामतिवाह्य रजनीमुत्थाय प्रातरभ्यर्थ्य निखिलनित्योपहारपरिकरोपचारप्रपञ्चैर्भगवन्तमिन्दुमौलिमुचितं च वेषमादाय पर्याणनिहितनवमणिमरीचिमण्डलालोकसमेतं तुरङ्गमाखण्डल इव कुलिशकिरणचक्रसङ्क्रान्तिदीप्रमुचैःश्रवसमधिरूढः पार्श्वतश्चटुलखुरपुटविपाटितविध (?) त्तटेषु वाजिषु समारूढैरुपगतः समरलीलादिव्यापारसहचरेण मन्त्रिसूनुना विजयवर्द्धनेनाधिष्ठितैः प्रणयिभिरवनीश्वरकुमारैः पुरः प्रसर्पदाखेटखेलकपदातिपरिवारो मृगयावनपालदर्शितेनाध्वना तदभिमुखमुदचलत् । क्षणाच्च प्रवर्त्तिततुरगवेगः ससंतीन (?) रसितैरनेकशकुनिकुलकूजितैरवि
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy