________________
उदयसुन्दरी कथा । रलनगनिस्तं(?)रप्रवाहझात्कारैरनिलचारोचर(त्कीच?)करवैरापूर्णगी कुसुममधुमदारणितषट्चरणचक्रझङ्कारैरुन्मीलितघनकाकमण्डलीकोलाहलामङ्गलमिव कोलेषुज्ञापयन्ती, सञ्चरत्पतङ्गनखविकीर्णकुसुमकिञ्जल्कपूरैरनल्परजोवृष्टिभी षणमिव चित्रकेषु सूचयन्ती, वहद्गिरिनिर्झरतरङ्गताडितशिलातटोच्छलितजलबिन्दुसन्दोहैरकालकरकोपलासारदुरितमिव सैरभेषु सूत्रयन्ती, अनिलतरलितलतावनप्रसूनपतनैनक्षत्रपातारिष्टमिव मृगेषु दर्शयन्ती, तरुशिखरशाखान्तरोड्डीयमानवानरभरत्रुटितनागचम्पककुसुमपरिभ्रंशैरगुतोल्कानिपातव्यापदमिव शार्दूलशशकसंवरादिसकलसत्त्वेषु संवेदयन्ती, अनेकतरुलताकुरविराजितां मृगयाटवीमवाप।
___ अवाप्य च तदुत्सङ्ग एव त्वरितमविरतं च पापर्डिकैरावेद्यमानकरणीयः समुचितारम्भाय तत्रोचितानादिदेश । क्षणाच तैः परितः प्रसारितोदग्रवागुरावलयमन्तरान्तरनिवेशिताश्ववारमवहितधनुर्डरावरुद्धमार्ग प्रगुणितसारमेयं यथास्थानमुपस्थापितमहोक्षं निक्षिप्तदीपमृगकदम्बकं काननमावृत्य, रूपाविष्करणकृते सरभसमुल्लासितः, श्वापदविलोकनार्थमिव प्रविष्टः कन्दरदरीषु, भ्रान्तो गहरेषु, प्रधावितः पल्वलतटेषु, गतो निझरतरङ्गिणीषु, समन्तादुड्डीनजीवमि (वैरि?)व सहनिवासभूरुहैरुज्झ्यमानपाश्वाविहङ्गमैः,झगिति पलाय्य घनतृणस्तम्भान्तरनिलीनैः कर्णपुटावरणविवरविन्यस्तवीक्षणं शशकैः, तत्समयगृहीतमुतार्द्धललत्कवलदभैरभितो विकीर्यमाणतरललोचनं कुरङ्गैः, सद्योनिर्दलितवल्मीकमृत्पिण्डपिहितविषाणकोटिभिस्तिर्यग्वलितकन्धरं सैरभैः, सपदि सकसेरुभूतलाकर्षितवलितवदनाग्रविस्फुरत्पोत्रप्रत्रैर्मुहुरुक्षुष्टघुरुत्कारमृदुरवं वराहैः, मुखार्द्धनिहितसल्लकीप्रवालवलयितकरैरंसदेशपातितकर्णतालैरपाङ्गमिलितनेत्रतारकमिभानां यूथपतिभिः, सुदूरमुच्चलितपुच्छच्छटास्फाटितमहीतटैर्विघटमानमुक्कपुटप्रकटितोरुदशनं शार्दूलैः, ससंभ्रमं विभाव्यमानो मृगयाकोलाहलः सहसैव समुज्झितशिशूनि विघटितयूथबन्धविधुराणि श्वापदकुलान्याकुलयाञ्चकार ।
वामं कुम्भतटेऽग्रपादमपरं सङ्कोचयित्वाचतं
शून्याधारमुरस्तटीमपि तिरश्चीनां दधानो हरिः। सावज्ञं च मि(वलि?)तो मुखेन विलिहन् सास्कणेसक्कणीनिर्मुक्तेभविदारणो मृगवनव्याकूतमालोकते ॥