________________
४४
सोडलविरचिता ____ ततश्च लुब्धकारब्धमधुरगीतरसाहियमाणहरिणः पुरःप्रदर्शितोक्षनिश्वासानीयमानशम्बरो दीपहरिणीविलोचनाकृष्यमाणकृष्णसारः समुच्छ्रितरूपद्र्शनोन्मुच्यमानसारमेयसंहतिरन्तःप्रतिष्ठशशकवीच्छ(क्ष?)कजनावेष्ट्यमानकण्ठी(रवः)त(र)लसुरसनाकरालकौलेयकारभ्यमाणपोत्रियूथपः प्रसरश्ववारमण्डलीपिण्ड्यमानश्वापदगणः प्रगुणितशरपातघावितधनुर्धरनिरुध्यमाननिश्वसन्महिषयूथः सर्वथाऽप्यश्रुतपूर्वोवनदेवताभिरदृष्टपूर्वःश्वापददैननुभूतपूर्वोवनेन बभूव महानद्भुतसमारम्भो मृगयासंरम्भः ।
अत्रान्तरेचापेनिवेशितशरं पुरतो नृपेन्द्रमालोक्य सृक्कविवरेषु वराहकानाम् । दंष्ट्रामिषेण दृढपात(पत्रि?)निपातभीतान्यस्थीनि निष्क्रमितुमाकुलमारभन्त॥ अपि च
शशकस्य क्षणं मूर्टि लग्नं काण्डमशोभत ।
तत्कालरिष्टसंभूतं विषाणमिव मृत्यवे ॥ अन्यच्च
उड्डीयमानः सहसैव दूरात्रिकोटितीव्रण शिलीमुखेन ।
विद्धोऽन्तरालप्रणयी मयूरो मुहूर्तमन्धासुरतां प्रपेदे ॥ अपरं च । शाखामृगेण चपलप्रकृतिप्रसिद्धमन्तेऽपि तत्सहजमाविरकारि शीलम् । यः कीलितोऽपि विशिखेन झगित्यगच्छदुर्वीरुहा वमथास्य गुहां यमस्य ॥ किश्वविमुच्य नादं निशितेषुविद्धो राजा मृगाणां पतितस्तथा वा(थैव?) । दिक्षु प्रतिध्वानमिषाद्भवन्नकालगर्जाडमरागुतानि ॥ सर्वतश्च
महिषाः काननस्याधिदेव्या इव निवेदिताः।
पेतुः क्षतास्रधारूथ(रोत?) रक्तपुष्पावमालिताः॥ अथैवमनुबध्नता पापर्द्धिविस्तरेण प्रथमरवपलायितैः कैश्चिद्दिगन्तमाश्रितैाघातघोषोन्मिषितकर्णैः कैश्चिइनान्तरमुपगतैरुडीयमानघनषाणवीक्षणशतिः कैश्चिद्विरिगुहागर्भमभिलीनैदेरशरशिथिलघातसंवेदितैः कैश्चन गहरान्तस्तिरोभूतैरन्यैश्च बहुविधमहारापहृतजीवितैः पतितमृगसम्बरवराहादि. रूपैः कैश्चित्सारमेयकुलैरालुप्यमानैः पापर्द्धिकैरुत्क्षिप्तमाणैः प्रसादेन दीयमानै