Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
४०
विचा
प्रस्तावोपनतं शुकान्वयमणि तं शास्त्रजैः शीलयन् 'सूक्तश्चित्रशिखं सुखेन गमयाञ्चक्रे कृती वासरम् ॥ मनुजपतिरथैवं सुस्थितस्वान्तवृत्ति
विविधसुखसमाजं सेवमानो दिनानि । नयति कृतविनोदः पत्रिणा तेन शश्वज्जयति वचसि वश्या यस्य सारस्वतश्रीः ॥ इति कायस्थ विसोविनिर्मिताया मुदयसुन्दरी कथायां शुक्रलाभो नाम सारस्वतपदाहो . द्वितीयोच्छ्रासकः ।
तृतीयोच्छ्रासः ।
एवं च यथासमयमनुभूयमानविविधविभ्रमोपभोगादिसुख सम्मदक्रमेण कालमतिवाहयन्नेकदा विलासमणिभवनवातायनस्थः परिगतः समन्तादरविन्दकर्णिकाकोश इव केसरैः, आभरणनायक इव पर्यन्तरत्नैः, इन्दुरिव तारकैरवनिपालपुत्रैः कविभिः प्रसादचिन्तकजनैश्च लीलयावतिष्ठमानः पुरः पञ्जरोदरसरिकासनोपविष्टमास्पदं प्रणयस्य विविधरस महिष्ठगोष्ठीविनोद सहचरं सम्भाव्य तरलितारविन्दसोदरया दृशा तं शकुन्तकुलभूषणेन्द्रनीलं चित्रशिखमुवाच । सखे ! स्वमतिगुणगरिमप्राग्भारनमितबृहस्पतिप्रज्ञेन नियतमेवाऽऽर्येण मन्त्रिणा विभूतिवर्द्धनेन मतिकरेणुकवलिताङ्कुरो निरुत्थानीभूतः परिपन्थिनां वंशः, प्रभूतगुणसूत्रितमिच्छया वर्तते भूपालवृन्दं, नयनपथप्रवर्तितमविसंष्ठुलं वहति वसुमतीचक्रं, उपक्रान्तमन्त्रावकृष्टा वशीभूता लक्ष्मीः, राजधर्मपरिपालितया तथा निराकुलीभूतं च मे राज्यम् । एवं च निर्वृत्ताखिलविधेयार्थसुस्थतया कोशान्तः प्रविश्य तिष्ठति कृपाणे रणकेलिदुः स्थिते वास्मिन्भुजदण्डे कथय कमङ्ग ! किल व्यापारमुपशीलयामि, कैर्वा विनोदविभ्रमैरतिवाहयामि दिवसान्, कतमं च व्यासङ्गमनुगम्य हृदयमनुकूलयामीति पृष्टो नृपेण चित्रशिखः स्वामिनोऽनुवर्तयन्नाशयं जगाद् ।
देव ! अत्र मनुष्यजन्मनि कल्याणवतामखिलसुखोपभोग एव पर्यवसायो व्यापारः, तदास्पदं च घटयन्ती हृदयवाञ्छितमसौ राज्यलक्ष्मीर्मूलमस्याश्च सप्तार्णवतरङ्गमाला भरणेयमुर्वी ।

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180