________________
४०
विचा
प्रस्तावोपनतं शुकान्वयमणि तं शास्त्रजैः शीलयन् 'सूक्तश्चित्रशिखं सुखेन गमयाञ्चक्रे कृती वासरम् ॥ मनुजपतिरथैवं सुस्थितस्वान्तवृत्ति
विविधसुखसमाजं सेवमानो दिनानि । नयति कृतविनोदः पत्रिणा तेन शश्वज्जयति वचसि वश्या यस्य सारस्वतश्रीः ॥ इति कायस्थ विसोविनिर्मिताया मुदयसुन्दरी कथायां शुक्रलाभो नाम सारस्वतपदाहो . द्वितीयोच्छ्रासकः ।
तृतीयोच्छ्रासः ।
एवं च यथासमयमनुभूयमानविविधविभ्रमोपभोगादिसुख सम्मदक्रमेण कालमतिवाहयन्नेकदा विलासमणिभवनवातायनस्थः परिगतः समन्तादरविन्दकर्णिकाकोश इव केसरैः, आभरणनायक इव पर्यन्तरत्नैः, इन्दुरिव तारकैरवनिपालपुत्रैः कविभिः प्रसादचिन्तकजनैश्च लीलयावतिष्ठमानः पुरः पञ्जरोदरसरिकासनोपविष्टमास्पदं प्रणयस्य विविधरस महिष्ठगोष्ठीविनोद सहचरं सम्भाव्य तरलितारविन्दसोदरया दृशा तं शकुन्तकुलभूषणेन्द्रनीलं चित्रशिखमुवाच । सखे ! स्वमतिगुणगरिमप्राग्भारनमितबृहस्पतिप्रज्ञेन नियतमेवाऽऽर्येण मन्त्रिणा विभूतिवर्द्धनेन मतिकरेणुकवलिताङ्कुरो निरुत्थानीभूतः परिपन्थिनां वंशः, प्रभूतगुणसूत्रितमिच्छया वर्तते भूपालवृन्दं, नयनपथप्रवर्तितमविसंष्ठुलं वहति वसुमतीचक्रं, उपक्रान्तमन्त्रावकृष्टा वशीभूता लक्ष्मीः, राजधर्मपरिपालितया तथा निराकुलीभूतं च मे राज्यम् । एवं च निर्वृत्ताखिलविधेयार्थसुस्थतया कोशान्तः प्रविश्य तिष्ठति कृपाणे रणकेलिदुः स्थिते वास्मिन्भुजदण्डे कथय कमङ्ग ! किल व्यापारमुपशीलयामि, कैर्वा विनोदविभ्रमैरतिवाहयामि दिवसान्, कतमं च व्यासङ्गमनुगम्य हृदयमनुकूलयामीति पृष्टो नृपेण चित्रशिखः स्वामिनोऽनुवर्तयन्नाशयं जगाद् ।
देव ! अत्र मनुष्यजन्मनि कल्याणवतामखिलसुखोपभोग एव पर्यवसायो व्यापारः, तदास्पदं च घटयन्ती हृदयवाञ्छितमसौ राज्यलक्ष्मीर्मूलमस्याश्च सप्तार्णवतरङ्गमाला भरणेयमुर्वी ।