________________
३९
उदयसुन्दरी कथा । प्रदानेन सन्मान्य वसन्तशीलं तेन च हस्तीकृतरत्नपञ्जरकं चित्रशिखं विसृज्य विसर्जिताशेषनरपाललोकः स्नानादिकर्म पौर्वाह्निकं कर्तुमुदस्थादा
नावपतिः। स्थानसिंहासनानृपतिः। ____ अथोत्थिते तस्मिन्नवनीश्वरे युगपदहंप्रथमिकाक्षेपेण प्रणम्य निर्गच्छतो नरेन्द्रसन्दोहस्य महीयसा गात्रसङ्घन्टेन हठादन्योन्यमिलितमुकुटमकरीतटोच्छलितैरनेकशो मणिभिः सरत्नोद्गारो वेलाप्रसर इव सागरस्य, विस्रस्तशेखरोड्डीयमानमधुकरसस्तैः श्यामलो हलधराकृष्यमाणः प्रवाह इव यमुनाजलस्य, त्रुटितहारदण्डायपातिभिर्मुक्ताफलैरुन्मुक्तजलबिन्दुशिरःप्रचार इव स्वात्यम्भोदपटलस्य, प्रसर्पतो विलासिनीकदम्बकस्य कणत्किङ्किणीचक्रवालकलकलैरुत्थितजनारवः पुरक्षोभ इवानङ्गनगरस्य, प्रधावतो निरन्तरमासनदानाधिकारिणो वर्गस्य विपुलभुजलतोत्क्षिप्तवृत्तवेत्रासनैरुदस्तशैलः संरम्भ इव सेतुबन्धस्य, बहुशो मणिस्तम्भेषु सम्मवशादास्फालता विलासिनीजनेन प्रतिबिम्बभावादनूत्थिताया मण्डपश्रियो दीयमानसमालिङ्गनविशेष इव, समन्तादन्तरपसपेतां सेवकानामुपरितले च मणिपट्टसंचारिभिः प्रतिबिम्बैर्जगत्रयमपि सेवाप्रतिष्ठमिवाचक्षाणः, क्षरता भ्रश्यदवतंसमञ्जरीरजःपूरेण पांसुलीक्रियमाणमणिभूमिरुल्लसिता प्रेवदखिलनेपथ्यपटपल्लवसमीरणेन समुत्थाप्यमानारानकवती शिरःसिन्दूरपांसुद्धूलता मन्त्रिचोलाचलसमाजेन भज्यमानरगावलिः, विलसता स्खलद्वारनारीकरचमरदण्डपातेन विघव्यमानस्फटिकवेदिकोपकोणमाणिक्यभङ्गिः, सभामण्डपातिनिकुरुम्बतरेण निस्सरत्सु लोकेषु ब्रह्माण्डपुटपिधानमिव विघटितं, पातालमुखमिव मुकुलीभूतं, सृष्टिशालाद्वारमिवोद्घाटितं, त्रिभुवनोदरमिव स्फुटितं, दिग्भित्तिफलकमिवापनीतमिति बहिस्तिष्ठता जनेन पदे पदे सन्दिह्यमानो गृह्यमाणः स्वयं कुर्वता चित्तेन प्रेक्षकाणां प्रतीहाररक्षास्तबकितेन च बन्दितेनोदीर्यमाणजयजयालापकोलाहलकलापेन संभृतो बभूव भूयसा विस्तरेण महानास्थानसंक्षोभः ।
निर्गत्य च नरपतिरास्थानमण्डपादखण्डितावसरवृत्तिरनुत्सुकेन मनसा क्रमशः स्नानादिसमस्तमुचितोपरूढप्रक्रियाविभूतिभिरभ्यवहरणमर्यादमवश्यकरणीयं व्यापारमकार्षीत् । ततश्च
निर्वाखिलमस्खलत्परिकरं तत्कर्म पौर्वाह्निकं
लीलातल्पतले स्थितः परिगतोगोष्ठीसुहृद्भिर्जनैः। .