SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सोडलविरचिता पाटिघटनापटीयानेष परिणामः कर्मणां, यतः सुदूरमम्बरपथप्रचारिणः पवनतरलितनिजाङ्गपिच्छशिखरेऽपि विस्फुरति । बाढमविश्रम्भशीलाः पक्षिणः कथमुपगच्छन्ति गोचरं भूधरकरग्रहाणाम् । तदङ्ग ! कर्मस्वामिनाध्यासिते ऽस्मिन् संसारनगरे नियतमात्मानमेव प्रस्खलितस्य मनसोऽनुशासकमपहाय न खलु कोऽपि केनापि बध्यते । तथा हि आत्मा शुभाशुभमयं धनमेष हृत्वा __ योन्यन्तरेष्वपि निविश्य तिरोदधातु । अन्विष्य नूनमचिरादनुमार्गलग्नै राबध्यतेऽत्र सुखदुःखशतैस्तथाऽपि ॥ किन्वेतदेव मे किमप्याविर्बभूव शुभकृतं कर्म येन स्वामिन्नशेषनरलोकतिलको विवेकिनामग्रणीरालोकितो भवानिति प्रगल्भभणितिभङ्गीमनुत्तरामभिधाय तूष्णीमभूत् । राजाप्यहो! साधु साध्वद्भुतं पक्षिरत्नमासादितमित्यत्यन्तमेव प्रहृष्य भोः पतत्रिणां पुङ्गव ! कस्य मनस्येवं न संवसति यत्किल शकुन्तजन्म नाम सावमानसङ्गमो विप्रयोगः स्वजातेरिच्छासंचरणरतिहरेयमवस्थितिः पञ्जरस्य, स्वभिलाषप्रवर्तनोच्छेदकं चेदमपरैः प्रदानमाहारादेः प्रकामं क्लेशयत्येव चेतसि, किन्तु नापरपतत्रितुल्यस्तादृशो भवान् । भवतो हि दुष्कृतेन कर्मणा जन्मैव केवलमिह विहङ्गजातावभूत् । अनेन पुनः सकलसंस्कारवता चैतन्येन किमुच्यते मनुष्याणां मरुतामपि शेमुषीमतिकामसि । तत्किमेवं धीमन्नुत्ताम्यसि । मा विषीद, पूरयिष्यामि यथाऽवसरमवश्यं भवतो वाञ्छितं सुखम् । असावपि बिडालादिव्यपायपरिहारार्थमित्थमेवाऽस्तु निवासः । पञ्जरके वसतश्च तवाऽत्र कालेन भविष्यत्यस्मदीयाऽपि संगतिरित्यादिभिरनेकधा प्रबोध्य तं चित्रशिखं तत्रैव सुस्थितस्वान्तमकरोत् । समर्पयामास च वसन्तशीलस्य । भो वनपालपुङ्गव! त्वयैव प्रतिदिनमुद्यानमणिमण्डपस्थो यथोचिताहारपानादिभिरसौ पालनीयः । सरसगोष्ठीप्रसङ्गेषु चाऽस्माकमनुज्झितासन्नवृत्तिश्चित्रशिखो विधेय इति यावद् वसन्तशीलमादिशन्नास्ते तावज्झगित्युदयास्तभूभृतोरन्तरालभूमेराघाटकल्पनाचिह्नमिव रविबिम्बमम्बरस्य मध्ये सम्यग्भूतमिति प्रतीतिहुङ्कारमिव मुश्चन्नुचितेन ध्वनिना ननाद मध्याह्नसमयशंसी शङ्खः । तमाकये यथोपस्थितं पालयितुमवसरमुचितवेदी परमपारितोषिक
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy