SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरी कथा । विविधाशुकाव्यप्रकल्पनासु पुराणकथोत्कीर्तनादिषु वैदग्ध्यमधुरासु च विभ्रमालापगोष्ठीषु मनुष्यशेमुष्यङ्कतया परमं प्रागल्भ्यमासादितवानस्मि । प्राप्तप्रमाणं च मां शारदी वत्स विहर स्वेच्छया मद्वचःप्रभावादगम्येषु विषयेषु प्रचारसामर्थ्य मरन्ध्रसन्धिषु स्थानेषु च प्रवेशशक्तिरखण्डिता भवतो भविष्यतीति वरं दत्वा कृत्वा च चित्रशिख इति सुललितं नाम स्वतन्त्रचारेण विमुच्य निवृत्ता बभूव । अथ ततःप्रभृत्यनया विलक्षणया मूर्त्या द्वेषीव दृष्टमात्रोऽपि प्रहारास्पदीभूतः शुकानामलब्धस्वजातिसङ्गतिरेकाकी सर्वतो वनान्तरेषु वृक्षान्तरेषु कोटरान्तरेषु च विचरन्नियन्तं कालमतिष्ठम् । सत्यप्येवमेतावति सकलतत्वनिर्णयोन्मेषशालिनि विवेके न खलु क्षणमपि सजातित्वादुज्झितुं पारयामि शुकानां सङ्गमं दर्शनमास्पदं चेति प्रातरेवाद्य प्रत्यग्रशरत्समयसम्मदोल्लसितचेतसां कापि गगने गन्तुमारब्धवतां शुकविहङ्गमानां पृष्ठलग्नस्तां तावती भूमिमायातवानस्मि । तत्र च कथञ्चन मुन्निवेशेन पश्चाद्वलितनेत्रतया झटिति दृष्टोऽहं तैरतिघनया क्रुधा प्रधावितैरुच्चण्डचञ्चुपुटकोटिपातमाहन्यमानस्त्रासेन सहसा पलाय्य तस्मिन् सन्धिरन्ध्रोदरेऽपि चैत्यप्रवेशतरलितस्तेन शारदीवचःप्रभावेण सङ्कान्तवानस्मि । तथा समुपस्थितापद्धशादुत्पन्नमनोव्यथ: विभावयन्नात्मन्यमुं समग्रगुणाविर्भावजनकं शिखोन्मेषमिमं श्लोकमपठम् । गतेषु च तदन्तः प्रवेष्टुमशक्तेषु यथागतं तेषु यथाऽहमुत्रासितोऽपि तद्दर्शनवियोगजं दुःखमसहमानो ननु कियहूरे ते किल वर्तन्त इति विलोकनाय निर्गत्य तस्यैव शिखरमारूढोऽस्मि । अदृष्टशुकावलिश्च हा क पुनस्तां स्वजातिमालोकयिष्यामीत्यनया तिरस्कृतविवेकश्चिन्तया मूले विमलमणिपीठकुटिमतलैकसङ्कान्तमालोक्य निजं प्रतिबिम्बमये मजातिरपरः कोऽप्यसावत्र शुक इति भ्रान्त्या झगिति कृतझम्पमवतीर्य तदनुगामी भ्रमन्नमुना ध्रियमाणः पलायितवान् । अनुपृष्ठलग्नेन च खेद्यमानोदितबुभुक्षितः क्षेत्रं शालेयमासाद्य क्षुधान्वितेन चक्षुषा चेतसा च विधुरीभूतश्चरन्नधिप्राप्तो महतीं पामरकरग्रहापदं, प्रवेशितश्चात्र वा भिरेव श्रूयमाणस्य मध्ये पञ्जरकस्य, देवेन पामराकृतेः कृतान्तदूतादाकृष्य त्वत्समीपमानीतः । इदानीमुदीक्ष्य दूरादनन्यतुल्या. कृतिं भवन्तमये स एष मानवः स्वामी यः किल सौराज्यरञ्जितेन शारदीप्रमुखेण वनदेवताजनेन प्रतिदिवसमाशीर्वाद्यमानो मया श्रुत इति प्रमोदरसमिश्रितं भवद्दर्शनामृतमवाप्य स्वस्थतेयमेवं शरीरकस्य । तन्मे स्वामिन्नसमक्लेशपरि.
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy