SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३६ सोडलविरचिता देव ! हरनयनहुताशनशिखाभिराघातेन कुसुमधन्वना समुज्झितं रूपमा हल्याभिशरणवाच्यताविषण्णेन शतमन्युना शिथिलितं विलासमुरगतल्पाधारवारिणि पयोनिधौ शयनसुखव्यसनलड्डितेन च मुरारिणा निरस्तं व्यापारमपौरुषया गत्या गृहीतमिवाधिष्ठितस्य ते किमङ्ग ! किल स्तौमि । तद्भवतु । किमनोपश्लोकनक्लेशेन । किन्तु किमप्युच्यसे न चेत्कुप्यसीति भूमीन्द्रमवादीत् । वृत्तिः संप्रति कार्पणी च किमपि त्यागप्रवीरे दृढं विश्रान्ता त्वयि नाथ येन भवता ब्रह्माण्डनामा घटः। सद्यः सद्गणरत्नराशिभिरसौ भृत्वा निधानीकृतः __काऽन्यत्रोपरि विस्फुरत्यनिभृतं ज्योतिःप्रतापस्तव ॥ राजा तु सविस्मयस्मेरमारोप्य समीपवतामाननेषु नलिनदलविशाला दृशं अहो ! पश्यत वर्णनार्थंकगर्भि भणितिभङ्गिवैदग्ध्यप्रागल्भ्यमस्येति निभृतमभिधाय तं शुकं शकुन्तपुङ्गवमवोचत् । हहो ! विहङ्गमप्रवर ! प्रथय कः किल भवान् , कतमजातिरसि ? । कथं च वस्तुविवेचनावच्छिन्ने चेतसि वर्ण. शून्याविस्पष्टशब्दमात्रोच्चारकारिण्यस्मिन्विहङ्गमत्वे तवाऽयमीदृग्विधोऽवगमः समग्रस्य भारतीपरिस्यन्दस्य तावन्न च स्वजातिलक्षणां शिखामावहतः स्वरूपमेवाश्चर्यकारि, पुनरियमपरा च प्रस्तुतोपश्लोकनालापवैदग्धी । कथं नु तव ताहशि निस्सन्धिरन्ध्रोदरे प्रवेशो निर्गमश्च चैत्ये किमर्थमधिविष्टोऽसि । तद्गतेन च भवता किमित्येतदापठितम् ? । कथं च पलायितो वसन्तशीलादशक्यबन्धनश्छलितोहालिकेनेत्यादि पृष्टो नरेश्वरेण सोऽब्रवीत्। देव! किल येन चेतसा देवः पृच्छति न स कश्चित्तवेह महाहिदुर्गमायां सह्यगिरितटान्तर्वर्तिन्यामजनप्रचारदारुणायामरण्यभुवि पुराणस्य न्यग्रोधविटपिनः कोटरे वसन्त्यामुद्भूतप्रभूतापन्नसंपत्तया (सत्त्वया?) प्रसवनिर्विण्णायां शुकपतत्रिण्यां पश्चिमे वयसि संभूतवान् । पिच्छोद्भेदकाले च शुकान्वयविरोधिनी न जाने कुतोऽपि हेतो_गिति परमुद्गता शिखेयम् । इमामुदीक्ष्य शिरस्युद्भिद्यमानां विलक्षणतया स्वरूपस्य परिहृतोऽहमम्बयाऽपि शकुन्तकुटुम्बेन च पुराकृतैः कर्मभिरनुभावितश्च भूयांसं क्लेशमिति तत्रैव विपिने वसन्ती स्वीचकार कृपावशेन मां शारदी नाम वनदेवता । तया च प्रतिदिनमनुपाल्यमानोऽहमुद्भूतपक्षतया समर्थीभूतश्चलितुम् । इयं च शिखा दिवसैर्यथा समुच्छ्रयमापद्यते तथा क्रमेण तादृक्चैतन्यमुन्मीलितं येन स्वयमाविर्भूतप्रबोधः समस्तवस्तुतत्वोपनिर्णयेषु सर्वेषु शास्त्रेषु
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy