Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
उदयसुन्दरी कथा |
त्यमुपदर्शयन्नुप कोण वर्तिनीं प्रस्तरपलालपिण्डितामाकृष्य च स्थालीमाग्रहाद्वासितान्निकया करम्बितेन यवनलकमहोदनेन तत्समयेन भृष्टेन चोष्णेन कालिङ्गशकलिकाशाकेन कृतगौरवमातिथ्यमकरोत् । दिनबुभुक्षितश्चाहं तडि गोपालहालिकीयं भोज्यममृतमयाहारनिर्विशिष्टमिवोपभुज्य मृडुनि नवकलमपलालतल्पे तेनोक्तः स्थितिमकार्षम् । पामरोऽपि तथैव स्वयमुपभुज्य मदासन्नविरचितान्यसंस्तरे सलीलमुपविष्टः शुककृते कर्तुं पञ्जरकमारेभे । मया हि लब्धावसरेण सानुबन्धमसावभिधातुमारब्धो यथा । भोः ! चातुर्षुरिक ! कमभिनिवससि ग्रामम् ?, किमभिधानोऽसि ?, काऽसौ कथं च भवता शुको धृतः सङ्गृहीतच किमर्थं ?, किश्च श्रीमतामुपकरणेनामुना किं करिष्यति भवान् ? | यदि न कुप्यसि कुलप्रधान ! ततो भणाम्युपकारेण महता प्रयच्छ मे शुकमिमं राज्ञो दर्शयामि । तेन च कृत्वा तवावश्यमनल्पं दापयामि प्रसादं कारयामि च भवन्तमखिलस्यापि मान्यमिति मद्रचो निशम्य पञ्जरकसृष्टौ निविष्टदृष्टिरपश्यन्नेव मां पामरः प्रत्युवाच ।
३३
श्रूयतामिहास्ति परतो धान्यसारनामा ग्रामः । तस्मिन्नधिवसति गोपतिर्नाम कुटुम्बिकस्तस्याहमात्मज इव संवरको नाम हालिकः कलमशालिमलनाय जनितमहाखलोऽत्र क्षेत्रे वसामि । चारिग्रहणाय चाद्य नातिदूरमितोऽईविलून शालिमतः केदारस्य तीरं गतेन मया शालिकणिशस्योपरि निविष्टो दृष्टः शुकोऽयमालोक्य च सहर्षमहो साधु चिरादृष्टोऽयमिति यष्टिकाग्रयोगिन्यायासिकया परुषतुषपुटकोडात्तण्डुलविकर्षणासक्तिपरतन्त्रो झटित्यसौ संवृत्य स्वीकृतः । न चात्र त्वयाऽनुबन्धो विधेयः । मम हि प्राणाधिकाऽस्ति कुलशीलसौरूप्यवती कान्ता । सा च संप्रत्यमितोपयाचितशतैः प्रथमगर्भेणान्तर्वत्नी जाता । गता चात्मनः कुलगृहे प्रसवितुमपरं मेखलिकानामग्रामम् । तस्याः शुकामिषोत्पन्नदोहदायाः कृते सङ्गृहीतः शुकोऽयम् । अतो मे प्रेयसा कललेणैव विभूतिमतः किमनेन त्रैलोक्यराज्यमपि तृणकल्पमेवैतत्तदलमनुप्रार्थनयेत्यभिधाय निष्पाद्य च तं तृणलतामयं पञ्जरकं विधाय च तदन्तःप्रवेशेन सुस्थितं कीरमुत्पन्नतोषः कृतकृत्य इव शयनसन्निवेशेन स्थितवान् । तथा स्थिते च तस्मिन्नुद्भूतभूरिचिन्तोऽहमाः ! कमुपायमिदानीमासूत्रयामि किमन्यमर्थनोपरोधविशेषमुपदर्शयामि, किमितो हठादुल्लड्डन्य च गृह्णामि आहोस्विदकथयन्नेवास्य सुतस्यापहृत्य यामीत्यादि नितान्तमुत्ताम्यता चित्तेन चिन्तयन्
५ उदयसु०

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180