Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 41
________________ सोड्डलविरचिता धृतोऽप्युड्डीय गतवानिति हा घिने पापस्य पुरुषव्रतमवश्यमेतस्य पृष्ठानुलग्नस्तत्र यामि यत्रासौ व्रजति । यदि तावदिहैव वटशाखिन्यास्थितो धृतस्तदा धृत एव न चेदितोऽप्युत्पत्य यास्यति ततो नाम निरालम्बने व्योमनि वहनेव वासरमशेषं नेष्यति । तथाऽपि स्वप्रतिभासात्सङ्गतिरसाचारलोभात्परिश्रमादा कचिवस्थास्यति । तदित्थमविषण्णेन मनसा कृतानुबन्धे ग्रहीष्यामि निश्चितममुं विहङ्गसारमित्यवधार्य धावितस्तं प्रति पादपं न्यग्रोधम् । न च यावदेकस्य पदस्यान्तरेण तं तरुतिलकमासादयामि तावत्ततो झगिन्यसावुड्डीय नभसि वोढुमारब्धवान् । अहमपि वस्तुलोभाल्लवित्तविवेकस्तस्मिन्नेवाधाय दृष्टिमाविष्टेन चेतसा मार्गामार्गमगणयन्सवेगमत्रोपविशत्यत्रोपविशतीत्याशया प्रधावितुमुर्वीपथेन लग्नः । सोऽपि तथा व्रजन् कचिदुपविशत्येव न कचित् चरणस्पर्शमात्रमुपविशति कचिदुपविष्टमात्र एवोत्पतति, कचिन्मे निकटीभूतस्य सञ्चलनमाकलय्य चकितः पलायते, कचित्करसङ्गहं यावदागतोऽपि विच्यवत इत्येवममुना क्रमेण तेन पक्षिणा कर्थ्यमानस्य प्रधावतो मे झगित्येकत्र दुरन्तारण्ये गहने घनतरुशिखरशाखान्तरशतैरन्तर्यमाणः स खलु दृष्टेरगोचरो बभूव । अथाऽहं तथाप्याशया विडम्बितः सर्वतो विलोकयन्नग्रतो दृष्टामरुणकुसुमकलिकामपि तच्चञ्चुरिति सरभसमनुसरामि, हरितफलगुलिकामालोक्य तन्मौलिधिया धृतिं बध्नामि, प्रचलति विनीलतरुदलेपि तत्पक्षतिप्रतीतिमाचरामि, विकटार्कफलकोशदर्शनात्तदङ्गमेतदिति विकल्पयामि, झटित्युड्डीनान्यशकुनिपक्षपुटफटकारेण तस्योत्पतनमाशङ्कय चात्मानमनेकशो नटयामीत्येवमदृश्यमानेऽपि तस्मिन् सदृक्षदर्शनोतभ्रमेण धावन भूयसी भूमिमतिक्रान्तवान्।अनन्तरमन्ते च विपिनस्य प्रकाशमागतेषु ककुभां मुखेषु खण्डिताशो गतः स तावत्पत्री, तदितो वलामि पुनरग्रतो वा यामि, किमन्यमन्वेषणो. पायमासूत्रयामीति समुचितानुष्ठानमूढो मनायश्चितेन चेतसा समत्सरमितस्ततः सलवलन्नेकहेलयैव पुरस्तान्नातिदूरमविरलतरुसरलवेणिकान्तरितमनेकारावबहलं विहङ्गकोलाहलमशृणवम् । तदाकर्ण्य पुनरुन्मीलिताशो नन्विमामेतावती भूमिमतिश्रमार्तोऽपि व्रजामि । मा पुनरिह विहङ्गसङ्गतिरसादवस्थितोऽसौ भविष्यतीति सश्चिन्त्य सत्वरश्चलितो यावत्तां तरुश्रेणिमासादयामि तावने तेनैव पुलिनतलमिलितसकलजलशकुन्तकेलिकूजितरवेण निवे. द्यमानां गरिमगणनोपस्थितस्य प्रथमरेखामिव पश्चिमसमुद्रस्य, समुद्रमथनोत्थि. तस्य निस्सारसरणिमिवामृतरसस्य, सलिलसञ्चारसारणीमिव भारतक्षेत्रस्य,

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180