Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 37
________________ २६ सोडलविरचिता वीरचक्रवन्घटनायाः, स्फुटितनीलोत्पलप्रभान्धकारितोऽपि प्रसन्नो दिमुखैः, दलदरविन्दोड्डीयमानकिचल्कधूलिभिः पांसुलोऽपि निर्मलो नभस्तलेन, मदकलमरालमण्डलीभिर्वाचालोऽपि मौनवाक् केकिभिर्दिग्जयोद्यतावनीन्द्रचापवापिनिर्मुक्तहेतिरिन्द्रायुधेन ग्रीष्मानुभावपावकेनोत्ताप्य वर्षाम्भसा पायितजलैरिवातिपरुषैरंशुनाराचैस्तीवेण भानुना दुर्दिनैकभूमिगृहादुल्लसत्कान्ति दिव्यं वपुरवाप्य निर्गतेन रसायनसिडेनेव खेचरीभूतेन चन्द्रमसा निर्मलं गगनमादधानः प्रबलजलद्धाराशरनिपातव्रणितां पालिश्रियमिवान्वेष्टुमागतैः कूजितकृतोचितालापैर्मरालपत्रिभिः शोभितसरोवरः पाकपिङ्गतापसारितया कलमकणिशानामादिनीलतयेव तटस्थया संचरत्तरुणशुककुलप्रभया मण्डलितकेदारः केदारोदरविसर्पिणीभिस्तुषपुटाबहिर्निर्गताभिर्निष्पत्तिपरिणतकणिशतण्डुलप्रभाभिरिव कलमपालिकोज्वलविलोचनाञ्चलदीधितिभिर्धवलितधरातलः समन्तादुन्मिषितकाशच्छटाकटाक्षयष्टिभिरालोक्यमान इव सरित्पुलिनलक्ष्मीभिरुल्लसद्वहलकलारपरिमलविलासिना समीरेण परिवृतः पवित्रश्च प्रबोधेन विष्णोराजगाम जगतामाप्यायनविशारदः शारदः कालः । ___ यस्य च हठप्रविष्टस्य बलीयसो नवर्तुराजस्य परिग्रहेण सपदि प्रणश्यतो वर्षर्तुसामन्तादुल्लुण्ट्य समन्तादिव गृहीतो विभूतिपरिकरः । तथाहि । सर्वतो विनिद्रकुवलयवर्गृहीतमसितप्रभारूपेण मेघात्मजं तिमिरमतिभरेण विस्फुटितशेफालिकाकुसुमैः स्वीकृतास्रवन्मधुरसाकारेण सततवृष्टिरुत्साहाजिगीषुभूपालैः करे कृतं दिग्जययात्रामु परिग्रहवशेन झटित्येव जिष्णुचापं विग्रहारम्भाय सन्जितैः करिभिरावृता कर्णशङ्खाभरणभावेन धवलकान्तिबलाकाभिः श्रीमता च बलिराजमहोत्सवेन विधृतमुद्दीप्रदीपकशिखावलीव्याजेन वैद्युतं तेजः। किश्च । यत्र संलीनास्तिमितं चकोरतरुणीनेत्रान्तशोणश्रिषु व्यासोत्तानितबन्धुजीवकुसुमेष्विन्दिन्दिराणां स्त्रियः। पान्थप्राणकथाक्षरावलिपरिच्छेदप्रदत्ता इव भ्राजन्ते नवधातुरागतिलकेष्वन्तर्मषीफुल्लिकाः॥ अपि च । अतिवर्तितबहुवर्णैर्वृद्धैरिव धवलभावपलितायैः । कृत्वा विष्णुपदाश्रयमम्बुधरैः स्थीयते यत्र ॥ अथ स तस्मिन्नेवंविधाभोगशोभिनि शरत्समये सविलासोऽयमेक

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180