SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २६ सोडलविरचिता वीरचक्रवन्घटनायाः, स्फुटितनीलोत्पलप्रभान्धकारितोऽपि प्रसन्नो दिमुखैः, दलदरविन्दोड्डीयमानकिचल्कधूलिभिः पांसुलोऽपि निर्मलो नभस्तलेन, मदकलमरालमण्डलीभिर्वाचालोऽपि मौनवाक् केकिभिर्दिग्जयोद्यतावनीन्द्रचापवापिनिर्मुक्तहेतिरिन्द्रायुधेन ग्रीष्मानुभावपावकेनोत्ताप्य वर्षाम्भसा पायितजलैरिवातिपरुषैरंशुनाराचैस्तीवेण भानुना दुर्दिनैकभूमिगृहादुल्लसत्कान्ति दिव्यं वपुरवाप्य निर्गतेन रसायनसिडेनेव खेचरीभूतेन चन्द्रमसा निर्मलं गगनमादधानः प्रबलजलद्धाराशरनिपातव्रणितां पालिश्रियमिवान्वेष्टुमागतैः कूजितकृतोचितालापैर्मरालपत्रिभिः शोभितसरोवरः पाकपिङ्गतापसारितया कलमकणिशानामादिनीलतयेव तटस्थया संचरत्तरुणशुककुलप्रभया मण्डलितकेदारः केदारोदरविसर्पिणीभिस्तुषपुटाबहिर्निर्गताभिर्निष्पत्तिपरिणतकणिशतण्डुलप्रभाभिरिव कलमपालिकोज्वलविलोचनाञ्चलदीधितिभिर्धवलितधरातलः समन्तादुन्मिषितकाशच्छटाकटाक्षयष्टिभिरालोक्यमान इव सरित्पुलिनलक्ष्मीभिरुल्लसद्वहलकलारपरिमलविलासिना समीरेण परिवृतः पवित्रश्च प्रबोधेन विष्णोराजगाम जगतामाप्यायनविशारदः शारदः कालः । ___ यस्य च हठप्रविष्टस्य बलीयसो नवर्तुराजस्य परिग्रहेण सपदि प्रणश्यतो वर्षर्तुसामन्तादुल्लुण्ट्य समन्तादिव गृहीतो विभूतिपरिकरः । तथाहि । सर्वतो विनिद्रकुवलयवर्गृहीतमसितप्रभारूपेण मेघात्मजं तिमिरमतिभरेण विस्फुटितशेफालिकाकुसुमैः स्वीकृतास्रवन्मधुरसाकारेण सततवृष्टिरुत्साहाजिगीषुभूपालैः करे कृतं दिग्जययात्रामु परिग्रहवशेन झटित्येव जिष्णुचापं विग्रहारम्भाय सन्जितैः करिभिरावृता कर्णशङ्खाभरणभावेन धवलकान्तिबलाकाभिः श्रीमता च बलिराजमहोत्सवेन विधृतमुद्दीप्रदीपकशिखावलीव्याजेन वैद्युतं तेजः। किश्च । यत्र संलीनास्तिमितं चकोरतरुणीनेत्रान्तशोणश्रिषु व्यासोत्तानितबन्धुजीवकुसुमेष्विन्दिन्दिराणां स्त्रियः। पान्थप्राणकथाक्षरावलिपरिच्छेदप्रदत्ता इव भ्राजन्ते नवधातुरागतिलकेष्वन्तर्मषीफुल्लिकाः॥ अपि च । अतिवर्तितबहुवर्णैर्वृद्धैरिव धवलभावपलितायैः । कृत्वा विष्णुपदाश्रयमम्बुधरैः स्थीयते यत्र ॥ अथ स तस्मिन्नेवंविधाभोगशोभिनि शरत्समये सविलासोऽयमेक
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy