SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ उदयसुन्दरी कथा। स्मिन्नहनि प्रातरेव प्रणयपरिणतानेकपुरुषप्रपञ्चितावस्थानमास्थानमण्डपमुपेत्योपविष्टः सह मन्त्रिभिः किमपि पृथुभरतभगीरथादिपूर्वभूपालचरितानां विचारेण सह सामन्तैः किमपि निगृहीतदुर्दमारातिवार्ताभिः, सह सुभटैः किमपि विषमसमारोपरचनाख्यानकरसेन, सह कविभिः किमपि बाणभट्टाभिनन्दप्रभृतिकविचक्रकवितावरिष्ठगोष्ठीभिः, सह तार्किकैः किमपि प्रमाणशास्त्रोपन्यासविभ्रमेण, सह विलासिनीभिः किमपि शृङ्गाररसानुवर्त्तनेन, सह नर्मसहचरैः किमपि परिहासमिश्रितालापकौशलेनेत्यादिनानारसोपक्रमक्रमेण हृद्यमनुकूलयन् प्रस्तुतरसाक्षेपनिर्भरमवतिष्ठमानः वसन्तशीलनामा देवस्य प्रणयपात्रमुद्यानपालो दर्शनार्थी द्वारि वर्तत इति निवेदिते तेन राजा ननु स्वाधिकारविधेयतया मयाऽनुज्ञातो नन्दावटनामन्याभीरविषयवर्तिनि पुरे निभाल. यितुमुद्यानमितो गतश्चिरादागतोऽयमायातु प्रवेशय त्वरितमित्यादिदेश। ___ अथासौ प्रतीहारव्याहृतो वसन्तशीलः प्रविश्य यथावदुचितप्रणामपूर्वमपितोपढौकनफलो हन्त ! समागतो भवानिति संभाषितः प्रभुणा देव ! समागतोऽस्मि किन्तु कौतुकमलौकिकं किश्चिदित्यद्भुतरसावेशतरलितो ब्रुवाण एव नातिदूरमग्रे निषसाद । किमाश्चर्यमिति च रसान्तरतरङ्गितेन भूभृता पृष्टः ससंरम्भमाबभाषे । देव ! साम्प्रतमनेन दर्शिताशेन शरत्समयनाम्ना नवतुराजेन सर्वतः प्रसत्तिमानीते जगति तदाऽहमनुज्ञया देवस्य नवोद्यानकार्येण गतो नन्दावट नगरम् । अनन्तरमन्यस्मिन्नहनि तत्र सत्वरमुत्थाय प्रातरेव धनागमकृतं विशवरत्वमुत्सारयन्त्या शारदद्या श्रिया सज्जीक्रियमाणमुदीक्षितुमुद्यानकाननमगच्छम् । तत्र च पल्लवकनाम्ना कर्मकृतां वरेण समन्तादेव योजितानि घनसलिलसम्पातसेकावधीरितव्यापारेणारघयन्त्रेषु घटीमालामण्डलानि विरचितान्यतिवृष्टिविघटितानि कुल्यासु तटानि बद्धानि पयःपूरापनीतपालीनि विटपराजिष्वालवालवलयानि सलीलमुन्नमितानि निजनिजभरनिपातनमितानि मण्डपलतावनेषु शिखराणि सम्भावितानि कठोरधाराग्रपाटितानि कदलिखण्डेषु दलानि विघटितानि झंझानिलविलग्नानि वनस्पतिषु कण्टकितवल्लिजालानीत्यादि सादरमितस्ततः प्रतिलतामण्डपं प्रतिपादपं प्रतिविटपं च मूलतो निरूप्य परिकरितपालिषु जलाशयेषु चक्षुरक्षिपम् । तत्किमुच्यते!। निर्मलाम्बुसंबन्धिनी मनोहरैव विभूतिस्तत्र जलरुहाम् । तथाहि । मूलेऽल्पप्रमितिश्लथैस्त्रिभिरथ द्वित्रैः पृथुश्यामलैरग्रे शुभ्रधनैः क्रमेण लघुभिर्विश्लिष्टवत्कंदलैः ।
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy